________________
१२६
धर्मबिन्दुः सटौकः। [सू० ४२एवममन्तोवि दमो जायद जानो य प पडद् कयावि । ता एत्थं बुद्धिमया अपमात्रो होइ कायब्बो ति ॥ ३ ॥
मांप्रतं सम्यक्का दिराणेष्वलन्धलाभाय लब्धपरिपालनाय च विशेषतः शिक्षामाह।
सामान्यचर्यास्य ॥४२॥
इति ॥ मामान्या प्रतिपनसम्यक्वादिगणानां सर्वेषां प्राणिनां माधारणा चासौ चर्या च चेष्टा सामान्यचर्या अस्य प्रतिपन्नविशेषग्टहस्थधर्मस्य जन्तोरिति ॥
कौदृशोत्याह। 10 समानधार्मिकमध्ये वासः॥४३॥
इति ॥ समानास्तुल्यममाचारतया सदृशा उपलक्षणत्वादधिकाश्च ते धार्मिकाचेति ममासः। तेषां मध्ये वामो ऽवस्थानम् । तत्र चायं गुणः। यदि कश्चित्तथाविधदर्शन
मोहोदयाद्धर्माच्यवते ततस्तं स्थिरीकरोति स्वयं वा प्रच्यवमानस्तैः 15 स्थिरी क्रियते । पद्यते च।
यद्यपि निर्गतभावस्तथाप्यसौ रक्ष्यते सनिरन्यैः । वेणुर्विक नमूलोऽपि वंशगहने महौं नेति ॥ १ ॥ तथा ।
वात्सल्य मेतेषु ॥४४॥
' B omits.