SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १२६ धर्मबिन्दुः सटौकः। [सू० ४२एवममन्तोवि दमो जायद जानो य प पडद् कयावि । ता एत्थं बुद्धिमया अपमात्रो होइ कायब्बो ति ॥ ३ ॥ मांप्रतं सम्यक्का दिराणेष्वलन्धलाभाय लब्धपरिपालनाय च विशेषतः शिक्षामाह। सामान्यचर्यास्य ॥४२॥ इति ॥ मामान्या प्रतिपनसम्यक्वादिगणानां सर्वेषां प्राणिनां माधारणा चासौ चर्या च चेष्टा सामान्यचर्या अस्य प्रतिपन्नविशेषग्टहस्थधर्मस्य जन्तोरिति ॥ कौदृशोत्याह। 10 समानधार्मिकमध्ये वासः॥४३॥ इति ॥ समानास्तुल्यममाचारतया सदृशा उपलक्षणत्वादधिकाश्च ते धार्मिकाचेति ममासः। तेषां मध्ये वामो ऽवस्थानम् । तत्र चायं गुणः। यदि कश्चित्तथाविधदर्शन मोहोदयाद्धर्माच्यवते ततस्तं स्थिरीकरोति स्वयं वा प्रच्यवमानस्तैः 15 स्थिरी क्रियते । पद्यते च। यद्यपि निर्गतभावस्तथाप्यसौ रक्ष्यते सनिरन्यैः । वेणुर्विक नमूलोऽपि वंशगहने महौं नेति ॥ १ ॥ तथा । वात्सल्य मेतेषु ॥४४॥ ' B omits.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy