SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ टतीयोऽध्यायः । १२३ स्थापने पुनद्वौं चतुर्थपञ्चमावतिचारौ सामायिकातिचाराविव' भावनौयाविति। ४-५ । इह संस्तारोपक्रम दयं वृद्धसामाचारौ। कृतपौषधोपवासो नाप्रत्यपेक्षितां शय्यामारोहति संस्तारकं वा पौषधशाला वा सेवते दर्भवस्त्रं वा शुद्धवस्त्रं वा भूम्यां संस्तुणाति कायिकाभूमेश्चागतः पुनरपि संस्तारकं प्रत्यु- 5 पेक्षते । अन्यथातिचारः स्यात्। एवं पौठादिष्वपि विभाषेति । अथ चतुर्थस्य । सचित्तनिक्षेपपिधानपरव्यपदेशमात्सर्यकालातिक्रमाः ॥३७॥ इति ॥ सचित्तनिक्षेपपिधाने च परव्यपदेशश्च मात्मर्य कालातिक्रमश्चेति ममामः । तत्र मचित्ते मचेतने निक्षेपः माधुदेयभक्कादेः स्थापनं सचित्तनिक्षेपः । सचित्तेनैव बौजपूरादिना पिधानं माधुदेयभनादेरेव स्थगन मचित्तपिधानम् । तथा परस्यात्मव्यतिरिक्तस्य व्यपदेश: परव्यपदेश: “परकीयमिदमन्नादिकं" इत्येवमदित्मावतः माधु- 15 समक्ष भणनं परव्यपदेशः। तथा मत्मरोऽमहनं साधुभि चितस्य कोपकरणं " तेन रङ्गेणा याचितेन दत्तमहं तु किं ततोऽपि होनः” इत्यादिविकल्पो वा। सो ऽस्यास्तौति' ------------------- -------------------- ----- ----------------- - - - १ C विह। २ C omits व्यपदेशः। ३ C omits साधुभिर्याचितस्य । ४ Comits अस्य ।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy