________________
१२२
धर्मबिन्दुः सटौक।
[सू० ३६
अथ हतौयस्य ।
अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपसंस्तारोपक्रमणानादरस्मृत्यनुपस्थापनानि ॥ ३६ ॥
इति ॥ इह पदेऽपि पदसमुदायोपचारादप्रत्युपेक्षित5 पदेनाप्रत्युपेक्षितदुःप्रत्युपेक्षितः स्थण्डिलादिभूमिदेश' परिग्गृह्यते । अप्रमार्जितपदेन तु म एवाप्रमार्जितदुःप्रमार्जित इति । तथोत्सर्गश्चादाननिक्षेपौ चेत्युत्सर्गादाननिक्षेपाः । ततोऽप्रत्यपेचिताप्रमार्जिते स्थण्डिलादावुत्सर्गादाननिक्षेपा अप्रत्युपेक्षिताप्रमार्जितोत्सर्गादाननिक्षेपाः । ततस्ते च मंस्तारोपक्रमणं चाना10 दरश्च स्मृत्यनुपस्थापनं चेति समासः । तत्राप्रत्युपेक्षिते प्रथमत एव लोचनाभ्यामनिरौक्षिते दुःप्रत्युपेक्षिते तु प्रमादावान्तलोचनव्यापारेण वा न सम्यनिरीक्षिते तथाप्रमार्जिते मूलत एव वस्त्राञ्चलादिना अपरामृष्टे दःप्रमार्जिते त्वर्धप्रमार्जिते
स्थण्डिलादौ यथार्हमुत्मा मूत्रपुरीषादौनामुज्झनौयाना15 मादाननिक्षेपौ च पौषधोपवासोपयोगिनो धर्मापकरणास्य
पौठफलकादेवितिचारौ स्यातामेताविति । १-२ । दह मंस्तारोपक्रमणमिति संस्तारकशब्दः शय्योपलक्षणम्। तत्र शय्या भयनं सर्वाङ्गौणं वमतिर्वा संस्तारकोऽर्धरतीयहस्तपरिमाणः ।
ततः संस्तारकस्य प्रस्तावादप्रत्युपेक्षितस्याप्रमार्जितस्य चोपक्रम 20 उपभोगोऽतिचारोऽयं हतीयः । ३ । अनादरस्मृत्यनुप
१C संसारकस्य ।
२ B अनादरः स्मृ० ।