________________
१२०
धर्मबिन्दुः सटौकः।
[सू० ३५
बौनो उ असमिमित्ति कौम महमा अगुत्तो वा ।
द्वितीयोऽतिचारः समित्यादिभङ्गरूपोऽनुतापेन श्रुद्धातौत्यर्थः। इति न प्रतिपत्तेरप्रतिपत्तिर्गरोयमोति । किं च मातिचारानुष्ठानादप्यभ्यासतः कालेन निरतिचारमनुष्ठानं 5 भवतीति । सूरयो यदाहुः ।
अभ्यामोऽपि प्रायः प्रभूतजन्मानुगो भवति शुद्धः ।
अथ द्वितीयस्य ।
पानयनप्रेष्यप्रयोगशब्दरूपानुपातपुहलक्षेपाः
10 दति ॥ श्रानयनं च प्रेष्यश्चानयनप्रेथ्यौ। तयोः प्रयोगावान
यमप्रेक्ष्यप्रयोगौ। तथा शब्दरूपयोरनुपातौ शब्दरूपानुपातौ । पानयनप्रेष्यप्रयोगौ च शब्दरूपानुपातौ च पुगलक्षेपश्चेति ममामः । तत्रानयने विवक्षितक्षेत्राबहिर्वर्तमानस्य मचेतनादि
द्रव्यस्य विवक्षितक्षेत्रप्रापणे प्रयोगः । स्वयं गमने व्रतभङ्गभया16 दन्यस्य स्वयमेवागच्छतः संदेशादिना व्यापारणमानयनप्रयोगः । तथा प्रेव्यस्यादेश्यस्य प्रयोगो विवक्षितक्षेत्रावहिः प्रयोजनाय स्वयं गमने व्रतभङ्गभयादन्यस्य व्यापारणं प्रेष्यप्रयोगः। तथा शब्दस्य काशितादिरूपस्य । रूपस्य स्वशरीराकारस्य विवक्षितक्षेत्रादहियवस्थितस्याहानीयस्याहानाय श्रोत्रे दृष्टौ वानुपातोऽव20 तारणमिति योऽर्थः। अयमत्र भावः । विवक्षितक्षेचाहशिर्वर्त