SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ ३४ टतीयोऽध्यायः । चयोऽतिचाराः। अनादरः पुनः प्रबलप्रमादादिदोषाद् यथाकथंचित्करणं कृत्वा वाकृतमामायिककार्यस्यैव तत्क्षणमेव पारणमिति । स्मृत्यनुपस्थापनं पुनः स्मृतेः सामायिककरणावमरविषयायाः तस्य वा सामायिकस्य प्रबलप्रमाददोषादनुपस्थापनमनवतारणम् । एतदुक्तं भवति । “कदा मया मामायिकं 5 कर्तव्यं कृतं मया मामायिकं न वा” इत्येवंरूपस्य स्मरणस्य भ्रंश इति । ननु मनोदष्यपिाधानादिषु मामायिकस्य निरर्थकत्वादभाव एव प्रतिपादितो भवति । अतिचारश्च मालिन्यरूपो भवतीति कथं सामायिकाभावे । अतो भङ्गा एवैते नातिचाराः । सत्यम् । किं त्वनाभोगतोऽतिचारत्वमिति । 10 ननु विविधं त्रिविधेन सावधप्रत्याख्यानं सामायिकम् । तत्र च मनोदष्पणिधानादौ प्रत्याख्यानभङ्गात्मामायिकाभाव एव । तद्भङ्गजनितंर प्रायश्चित्तं च स्यात्, मनोदुष्पणिधानं च दुपरिहार्य, मनमोऽनवस्थितत्वात् । अतः मामायिकप्रतिपत्तेः सकाशात्तदप्रतिपत्तिरेव श्रेयसौति । नैवं। यतः मामायिकं 15 विविधं त्रिविधेन प्रतिपन्नम्। तत्र “मनमा मावा न करोमि” इत्यादीनि षट्प्रत्याख्यानानौत्यन्यतरभङ्गेऽपि शेषसद्भावान मामायिकस्यात्यन्ताभावो न मिथ्यादष्कृतेन मनोदुष्पणिधानमात्रशुद्धेश्च सर्वविरतिमामायिकेऽपि तथाभ्युपगतत्वात् यतो गुप्तिभङ्गे मिथ्यादष्टतं प्रायश्चित्तमुक्तम् । यदाह । 20 १ B omits. ३ Comits. २ B एतद्भङ्गाजनितं। ४ P omits.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy