________________
धर्मबिन्दुः सटीकः।
[सू० ३४
स्थापितमधिकरणं वास्युदूखलमिलापुचकगोधमयन्त्रकादि तदसमीक्ष्याधिकरणम् । अत्र मामाचारौ। श्रावकेण न संयुक्तानि शकटादीनि धारयितव्यानौति । अयं च हिंसप्रदानव्रतम्यातिचारः । तथोपभोगम्योपलक्षणत्वाद्भोगस्य चोक5 निर्वचनस्याधिकत्वमतिरिकतोपभोगाधिकत्वम्। दहापि मामाचारो। उपभोगातिरिकानि यदि बहनि तैलामलकानि ग्टहन्ति तदा तलौल्येन बहवः स्नातुं तडागादौ व्रजन्ति ततश्च पूतरका दिवधोऽधिकः स्यात् । एवं ताम्बलादिवपि विभाषा ।
न चैवं कन्पते । ततः को विधिरुपभोगे । तत्र स्नाने ताव10 इह एव स्नातव्यम् । नास्ति चेत्तच सामग्रौ तदा तैलामलकैः शिरो घर्षयित्वा तानि च मर्वाणि झाटयित्वा तडागादौनां तटे निविष्टोऽनलिभिः स्वाति । तथा येषु पुष्पादिषु कुन्थ्वादयः सन्ति तानि परिहरतीति । अयं च प्रमादा
चरितव्रत एव विषयात्मकत्वादस्य । अपध्यानाचरितव्रते त्वना15 भोगादिना अपध्याने प्रवृत्तिरतिचार इति स्वयमभ्याम । कन्दर्पादय श्राकुट्ट्या क्रियमाणा भङ्गा एवावसे या इति ॥
अथ प्रथमशिक्षापदस्य । योगदुष्पणिधानानादरस्मृत्यनुपस्थापनानि ॥ ३४॥
इति ॥ योगदःप्रणिधानानि चानादरश्च स्मृत्यनुपस्थापन 20 चेति समासः । तत्र योगा मनोवचनकायाः तेषां दुष्पणि
धानानि सावध प्रवर्तनलक्षणानि योगदुष्पणिधानानि । एते