SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ ३३] टतीयोऽध्यायः। ११७ अथ बतौयस्य कन्दर्पकाकुच्यमाखर्यासमोश्याधिकरणोपभोगाधिकत्वानि ॥३३॥ इति ॥ कन्दर्पश्च कौकुच्यं च मौखर्य चाममौक्ष्याधिकरणं चोपभोगाधिकत्वं चेति ममामः । तत्र कन्दर्पः कामः । तद्धेत- । विशिष्टो वाक्प्रयोगोऽपि कन्दर्प एव मोहोद्दीपकं वा कर्मति भावः । दह च मामाचारौ। श्रावकम्यादृहासो न कल्पते कर्तुम् । यदि नाम हमितव्यं तदेषदेवेति । तथा कुकुचः कुमितमंकोचनादिक्रियायुतः। तद्भावः कौकुच्यम् । अनेकप्रकाराभिमुखनयनादिविकारपूर्विका परिहामादिजनिता 10 भाण्डानामिव विडम्बनक्रियेत्यर्थः । अत्र च मामाचारौ । तादृशानि भणितुं न कत्यन्ते यादृशैलीकस्य हाम्यमुत्पद्यते । एवं गत्या गन्तुं स्थानेन वा स्थातुमिति । एतौ च कन्दर्पकौकुच्चाख्यावतिचारौ प्रमादाचरितव्रतम्यावसे यौ' प्रमादरूपत्वात्तयोः । तथा मुखमस्यास्तौति मुखरः । तद्भावः कर्म वेति 15 मौखर्य धार्थ्यप्रायममभ्यामत्यामबद्धप्रतापित्वम् । अयं च पापोपदेशव्रतस्यातिचारो मौखये मति पापोपदेशसंभवात् । तथासमौक्ष्यैव तथाविधकार्यमपर्यालोच्यैव प्रवणतया यड्यव १ B omits from व्रतस्यावसेयौ down to अयं च पापोपदेशः। २P omits तथा।
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy