________________
११६
धर्म बिन्दुः सटौकः ।
[सू० ३२
ददाति क्षेत्ररक्षणनिमित्तं यथोत्तरापथे । दग्धे हि तत्र तरुणं हपमुत्तिष्ठते तत्र च सत्त्वशतसहस्राणां वधः स्यात् ।१३॥ सरोह्रदतडागपरिशोषणं यत्मरःप्रभृतौनि शोषयति । १४ ॥
असतोपोषणं यद्योनिपोषका दामीः पोषयन्ति तत्संबन्धिनौं च 5 भाटौं सहन्ति यथा गोलविषय इति । १५ ॥
दिग्मात्रदर्शनं२ चैतबहुमावद्यानां च कर्माणामेवंजातीयानां न पुनः परिगणनमिति। दह चैव विंशतिसंख्यातिचाराभिधानम् । अन्यत्रापि पञ्चातिचारसंख्यया तत्मजातीयानां
व्रतपरिणामकालव्यनिबन्धन विधानामपरेषां संग्रहो द्रष्टव्य इति 10 ज्ञापनार्थम् । तेन स्मृत्यन्तर्धानादयो यथासंभवं सर्वव्रतेवति
चारा दृश्या इति। नन्वङ्गारकर्मादयः कस्मिन्नतेऽतिचाराः । खरकर्मव्रत इति चेत् तर्हि व्रतविषयस्यातिचाराणां च कः परस्परं विशेषः खरकर्मरूपत्वादङ्गारकर्मादीनाम् । प्रचोच्यते ।
खरकर्मादय एवैते, अतः खरकर्मादिवतिना परिहार्याः । 15 यदा पुनरेतेष्वेवानाभोगादिना प्रवर्तन्ते तदा खरकर्म
व्रतातिचारा भवन्ति । यदा त्वाकुट्या तदा भङ्गा एवेति ॥
१D P add तत्र धान्यमुप्यते ।
२ D omits from here down to विंशति० of the compound विंशतिसंख्याति ।
३ C दिग्मात्रप्रदर्शने। & B C तज्जातीयानां ।