________________
टतीयोऽध्यायः।
११५
एवं खु जन्तपोलणकम्मं ११ निलञ्छणं च १२ दवदाणं १३ । मरदहतलायसो १४ असई पोसं च १५ वजिन्जा ॥ २ ॥
भावार्थस्तु वृद्धसंप्रदायादवसेयः। स चायम् । अङ्गारकर्मेति । अङ्गारान् कृत्वा विक्रौणणेते तत्र षणां जौवनिकायानां वधः स्यात् । ततस्तन कल्पते । १॥ वनकर्म यदनं । कौणाति ततस्तच्छित्वा विक्रीय मूल्येन जीवति । एवं पत्रादौन्यपि प्रतिषिद्धवानि भवन्ति । २ ॥ शकटौकर्म यछाटिकत्वेन जीवति तत्र गवादीनां वधबन्धादयो दोषाः स्युः । ३॥ भाटौकर्म यद्भाटकमादाय खकीयेन शकटादिना परभाण्डं घहत्यन्येषां वा शकटवलौवर्दादौनर्पयतीति । ४॥ स्फोटौकर्म 10 उण्डत्वं यद्दा हलेन भूमेः स्फोटनम् । ५ ॥ दन्तवाणिज्य यत्पूर्वमेव पुलिन्द्राणां मूल्यं ददाति “ दन्तान्मे यूयं ददत" इति। ततस्ते हस्तिनो प्रन्ति “अचिरादसौ वाणिजक एण्यति" इति कृत्वा । एवं कर्मकराणां शङ्खमूल्यं ददाति पूर्वानौतास्तु क्रौणति। ६ ॥ लाचावाणिज्यमप्येवमेव। दोषस्तु तत्र कृमयो 15 भवन्ति । ७॥ रमवाणिज्यं कल्पपालत्वं । तत्र सुरादावनेके दोषाः मारणकोशवधादयः । ८॥ केशवाणिज्यं यहास्यादौन् ग्टहौवा अन्यत्र विक्रीणोते। अत्राप्यनेके दोषाः परवशिवादयः । ६॥ विषवाणिज्यं विषविक्रयः। म च न कल्पते, यतस्तेन बहनां जीवानां विराधना स्यात् । १. ॥ यन्त्रपौडम- 20 कर्म तिलेचुयन्त्रादिना तिलादिपौडनम् । ११॥ निर्लाञ्छनकर्म गवादीनां वर्धितककरणम् । १२॥ दवदानकर्म यदने दवं