________________
धर्म बिन्दुः सटीकः ।
[सू० ३२
विषयौहतेऽपि प्रवृत्तावतिचाराभिधानं व्रतसापेक्षस्यानाभोगातिकमातिनिबन्धनप्रवृत्त्या द्रष्टव्यम् । अन्यथा भङ्ग एव स्यात् । तच मचित्तं कन्दमूलफलादि। तथा संबद्धं प्रतिबद्धं मचित्तवृक्षेषु गुन्दादि पक्कफलादि वा। तद्भक्षणे हि 5 मावद्याहारवर्जकस्य मावद्याहारप्रवृत्तिरूपत्वादनाभोगादिनातिचारः। अथवा “ अस्थिकं त्यक्ष्यामि तस्यैव सचेतनत्वात् कटाई भक्षयिष्यामि तस्थाचेतनत्वात्" इति । तथा संमिश्रमपरिणतफलादि मद्यःपिष्टकणिक्कादि वा। अभि
षवः सुरासन्धानादि। दुःपक्काहारश्चार्धखिन्नपृथकादि । एते10 ऽप्यतिचारा अनाभोगादतिक्रमादिना वा संमिश्राद्युपजीवन
प्रवृत्तस्य भवन्ति । अन्यथा पुनर्भङ्ग एवेति । दह भोगोपभोगमानलक्षणं गुणवतमन्यत्र भोजनतो गुणवतं यदच्यते तदपेक्षयैवातिचारा उपन्यस्ताः शेषव्रतपञ्चपञ्चातिचारमाधात् । अन्यथान्यत्रावश्यकनियुक्त्यादौ कर्मतोऽपौदम् 15 अभिधीयते । तत्र कर्म जीविकार्थमारम्भः तदाश्रित्य
खरकर्मादीनां निस्तं गजनोचितकठोरारम्भाणां कोट्टपालगप्तिपास्तत्वादीनां वर्जनपरिमाणं कार्यमिति ॥
अत्र चाङ्गारकर्मादयः पञ्चदशातिचारा भवन्ति । तदुकम्। 20 रङ्गालौ १-वण २-माडौ ३-भाडौ ४- फोडौसु ५-वन्जए कम्मं । वाणिज्ज चेव य दन्त ६-लका ७-रस ८-केस ८-विस १०
विमयं ॥ १॥