SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ३२] टतीयोऽध्यायः। ११३ त्वमत्यपाटवादिना स्मृतेः स्मरणस्य योजनशतादिरूपदिक्परिमाण विषयस्यान्तर्धानं भ्रंशः स्मत्यन्तर्धानमिति । दह वृद्धसंप्रदायः। ऊर्ध्वं यत्प्रमाणं ग्रहोतं तस्योपरि पर्वतशिखरे वृक्षे वा मर्कटः पक्षौ वा वस्त्रमाभरणं वा ग्टहीत्वा प्रजेत् । तत्र तस्य न कल्पते गन्तुम् । यदा तु तत्पतितमन्येन 5 वानीतं सदा कल्पते ग्रहीतुम् । एतत्पनरष्टापदोन्जयन्तादिषु भवेत् । एवमधःकूपादिषु विभाषा। तथा यत्तिर्यक्प्रमाणं होतं तत्रिविधेन कारणेन नातिक्रमितव्यं क्षेत्रवृद्धिश्च न कर्तव्या। कथम् । अमौ पूर्वल भाण्डं ग्रहीत्वा गतो यावत्परिमाणं ततः परतो भाण्डमधे लभत इति कृत्वापरेण 10 यानि योजनानि तानि पूर्वदिक्परिमाणे क्षिपति । यदि च स्मत्यन्तर्धानात्परिमाणमतिक्रान्तो भवेत्, तदा जाते निवर्तितव्यं परतश्च न गन्तव्यम्। अन्योऽपि न विमर्जनीयो ऽथवानाजया कोऽपि गतो भवेत्, तदा यत्तेन लब्धं स्वयं विस्मृत्य गतेन वा तन ग्टह्यत इति ॥ अथ द्वितीयस्य गुणव्रतस्य । सचित्तसंबड्डसंमिश्राभिषवदःपक्काहाराः॥३२॥ इति ॥ मचित्तं च संबद्धं च मंमिश्र चाभिषवश्व दुःपक्काहारश्चेति समासः। दह च मचित्तादौ निवृत्ति १ Romita • RD omit
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy