________________
९१२
धर्म विन्दुः सटीकः ।
[सू० ३१
शेषभेदानामत्रैवान्तर्भावात्. शिष्यहितत्वेन च प्रायः मर्वत्र मध्यमगतेर्विवक्षितत्वात्, पञ्चसंख्ययैवातिचारपरिगणनम् । अतः क्षेत्रवास्वादिसंख्ययातिचारापामगपानमुपपन्न मिति ॥
अथ प्रथमगुणवतस्य । 5 ऊर्ध्वाधस्तिर्यग्व्यतिक्रमक्षेत्र वृद्धि स्मृत्यन्तर्धानानि
इति ॥ अधिस्तिर्यग्व्यतिक्रमाश्च क्षेत्रवृद्धिश्च मृत्यत्यन्तर्धानं चेति ममासः । बोधिस्तिर्यक्क्षेत्रव्यतिक्रम
लक्षणास्त्रयोऽतिचाराः। एते चानयने विवक्षितक्षेत्रात्परत: 10 स्थितम्य वस्तुनः परहस्तेन वदेत्रप्रापणे प्रेषणे वा। ततः
परेणोभये वानयनप्रेषणलक्षणे मति संपद्यन्ते। अयं चानयनादावतिक्रमो न कारयामौत्येवं विहितदिखतस्यैव संभवति तदन्यस्य बानयनादावनतिक्रम एव तथाविधप्रत्याख्याना
भावादिति । तथा क्षेत्रस्य पूर्वादिदेशस्य दिखतविषयस्य 15 इस्वम्य मतो वृद्धिर्वर्धनं पथिमादिक्षेत्रान्तरपरिमाणप्रक्षेपण दौर्षों करणं क्षेत्रवृद्धिः । किम केनापि पूर्वापरदिशोः प्रत्येकं योजनशतं गमनपरिमाणं कृतं स चोत्पन्न प्रयोजन एकस्यां दिशि नवतिं व्यवस्थाप्यान्यस्यां ते दशोत्तरं
योजनशतं करोति, उभाभ्यामपि प्रकाराभ्यां योजनशतवय20 रूपम्य परिमाणस्याव्याहतवादित्येवमेकत्र क्षेचं वर्धयतो
व्रतसापेक्षत्वादतिचारः । तथा कथंचिदतिव्याकुलत्वप्रमादि