________________
३०]
टतीयोऽध्यायः ।
रग्वादिमयमनेन सत्यकारदानादिरूपेण वा स्वौत्य तह एव स्थापयतीत्यतोऽतिचारः। तथा दामोदामप्रमाणातिवम इति सर्वद्विपदचतुष्पदो पन्तक्षणमेतत् । तत्र दिपदं पुत्रकलत्रदासौदामकर्मकरशकसारिका दि, चतुष्पदं गवोट्रदि । तेषां यत्परिमाणं तम्य गर्भाधानविधापनेनातिक्रमोऽतिचारो भवति । यथा किल केनापि मंवत्सराद्यवधिना विपदचतुष्पदानां परिमाणं कृतं तेषां च संवत्मरमध्य एव प्रसवेऽधिकद्विपदादिभावातभङ्गः स्यादिति । तद्भयात्कियत्यपि काले गते गर्भग्रहणं कारयतो गर्भस्थद्विपदादिभावेन बहिर्गततदभावेन च कथंचितभङ्गा- 10 दतिचारः। तथा कुष्यमासनशयनादिग्रहोपस्करः, तस्य यन्मानं तस्य पर्यायान्तरारोपणेनातिक्रमोऽतिचारो भवति । यथा किल केनापि दश करोटकानौ ति कुप्यस्य परिमाणं कृतं ततस्तेषां कथंचिद्विगुणत्वे भूते मति ब्रतभङ्गभयात्तेषां दयेन द्वयेनैकैकं महत्तरं कारयतः पर्यायान्तर करणेन 15 मख्यापूरणात्स्वाभाविकसंख्याबाधनाचा तिचारः । अन्ये त्वाः । तदर्थित्वेन विवक्षितकालावधेः परतोऽहमेतत्करोटकादि कुष्यं ग्टहीय्यामि, श्रतो नान्यस्मै देयमिति पराप्रदेयतया व्यवस्थापयत इति यथा श्रुतत्वेन चेत्थमभ्युपगमे भङ्गातिचारयोर्न विशेषः स्यादिति तद्विशेषोपदर्शनार्थं मौलनवितरण- 20 दिना भावना दर्भितेति। यच्च क्षेत्रादिपरिग्रहस्य नवविधत्वेन संख्यातिचारप्राप्तौ पञ्चसंख्यात्वमुक्त, तत्मजातीयत्वेन