________________
२१०
धर्म विन्दुः सटौकः ।
[सू. ३०
यक्षेत्र तु तदुभयनिष्याद्यम् । वास्तु पुनरगा ग्रामनगरादि च। तत्रागारं त्रिविधं, खातमुच्छ्रितं खातोच्छ्रितं च । तत्र खातं भूमिग्टहा दि; उच्छ्रितमुच्छ्रयेण कृतं. उभयं
भूमिग्टहम्योपरिप्रासादः । एतयोश्च क्षेत्रवास्तुनोः प्रमाणस्य ॐ क्षेत्रान्तरादिमौलनेनातिक्रमोऽतिचारो भवति । तथाहि । किलेकमेव क्षेत्र वास्तु वेत्यभिग्रहवतोऽधिकतरतदभिलाषे मति व्रतभङ्गभयात्याकनक्षेत्रादिप्रत्यामन्न तहहीत्वा पूर्वण मह तम्यैकत्वकरणार्थ वृत्त्याद्यपनयनेन तत्र योजयतो व्रत
मापेक्षत्वात्कथंचिद्विरतिबाधनाचा तिचार इति। तथाहि । 10 हिरपट रजतं सवर्ण हैम ; एतत्परिणामस्यान्य वितरणेनाति
क्रमोऽति'चारो भवति, यथा केनापि चतुर्मामाद्यवधिना हिरण्यादिपरिमाणं विहितम् । तत्र च तुष्टराजादेः मकासात्तदधिकं तम्लधं तच्चान्यस्मै ब्रतभङ्गभयात्प्रददाति
" पूर्ण वधौ ग्रहोव्यामि" इति भावनयेति व्रतमापेक्ष15 त्वात्कथंचिदिरतिबाधनाचातिचार इति । तथा धनं
गणिमधरिममेयपरिच्छेद्यभेदाच्चतुर्विधम् । तत्र गणिमं पूगफलादि, धरिमं गुडादि, मेयं तादि, परिच्छेद्यं माणिक्यादि । धान्यं नौह्यादि ; एतत्प्रमाणस्य बन्धनतो ऽतिक्रमोऽतिचारो भवति। यथा हि किल कृतधनादि20) परिमाणस्य कोऽपि लभ्यमन्यद्वा धनादि ददाति तच्च बतभङ्गभयाचातुर्मास्यादि “परतो ग्रहगतधनादिविक्रये वा कृते ग्रहीय्यामि” इति भावनया बन्धनेन नियन्त्रणेन