________________
३०]
टतीयोऽध्यायः ।
न्याय्यः," तञ्चिन्तकान्तरमनावे सुतमख्या प्रती वाप शान्तरोरपत्तिपरिहारोऽपायत इति ॥ अपरे पुनराहु: । परो ऽन्यो यो विवाह प्रात्मन एव विशिष्टसंतोषाभागद्योषि - दन्तराणि प्रति विवाहान्तरकरणं तत्पर विवाहकरणं, अयं च खदारसंतोषिण इति । स्त्रियास्तु स्व पुरुषसंतोषपर- 5 पुरुषवर्जनयोन भेदः, खपुरुषव्यतिरेकेणान्येषां सर्वेषां पर पुरुषत्वात् । ततः परविवाहकरणानङ्गक्रीडातीवकामाभिलाषाः स्वदारसंतोषिण दवाव पुरुषविषये स्युः । द्वितीयस्तु यदा खकीयपतिः मपन्या वार कदिने परिग्टहीतो भवति, तदा सपनी वारकमतिक्रम्य तं परिभुनानाया अतिचारः । 10 तौयस्त्वतिक्रमादिना परपुरुषमभिसरन्याः समवसेयः, ब्रह्मचारिणस्त्वतिक्रमादिनातिचार इति ॥
अथ पञ्चमाणुव्रतस्य ।
क्षेत्रवास्तुहिरण्य सुवर्णधनधान्यदासौदासकुष्यप्रमाणातिक्रमाः ॥३०॥
इति ॥ क्षेत्रवास्तुनोहिरण्यसुवर्णयोर्धनधान्ययोर्दासौदामयो: कुप्यस्य च प्रमाणातिकमा इति समासः । तत्र क्षेत्र सस्योत्पत्तिभूमिः, तच्च सेतु केवभयभेदात्त्रिविधम् । तत्र सेतुक्षेत्रमरघट्टादिसेक्यं ; केतुक्षेत्र वाकाशोदकनिष्पाद्यं . उभ
१ B C त्वाकः ।
२ B C omit.