SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ३०] टतीयोऽध्यायः । न्याय्यः," तञ्चिन्तकान्तरमनावे सुतमख्या प्रती वाप शान्तरोरपत्तिपरिहारोऽपायत इति ॥ अपरे पुनराहु: । परो ऽन्यो यो विवाह प्रात्मन एव विशिष्टसंतोषाभागद्योषि - दन्तराणि प्रति विवाहान्तरकरणं तत्पर विवाहकरणं, अयं च खदारसंतोषिण इति । स्त्रियास्तु स्व पुरुषसंतोषपर- 5 पुरुषवर्जनयोन भेदः, खपुरुषव्यतिरेकेणान्येषां सर्वेषां पर पुरुषत्वात् । ततः परविवाहकरणानङ्गक्रीडातीवकामाभिलाषाः स्वदारसंतोषिण दवाव पुरुषविषये स्युः । द्वितीयस्तु यदा खकीयपतिः मपन्या वार कदिने परिग्टहीतो भवति, तदा सपनी वारकमतिक्रम्य तं परिभुनानाया अतिचारः । 10 तौयस्त्वतिक्रमादिना परपुरुषमभिसरन्याः समवसेयः, ब्रह्मचारिणस्त्वतिक्रमादिनातिचार इति ॥ अथ पञ्चमाणुव्रतस्य । क्षेत्रवास्तुहिरण्य सुवर्णधनधान्यदासौदासकुष्यप्रमाणातिक्रमाः ॥३०॥ इति ॥ क्षेत्रवास्तुनोहिरण्यसुवर्णयोर्धनधान्ययोर्दासौदामयो: कुप्यस्य च प्रमाणातिकमा इति समासः । तत्र क्षेत्र सस्योत्पत्तिभूमिः, तच्च सेतु केवभयभेदात्त्रिविधम् । तत्र सेतुक्षेत्रमरघट्टादिसेक्यं ; केतुक्षेत्र वाकाशोदकनिष्पाद्यं . उभ १ B C त्वाकः । २ B C omit.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy