________________
१०७
धर्मविन्दुः सटीकः।
[सू० २६
इति स्वकीयक न्यनया तत्परिहरन् स्खदारसंतोषी वेश्यादौ परदारवर्ष कम्त परदारेवालिङ्गनादिरूपामनङ्गक्रीडां कुर्वन कथंचिदेवा तिचरति व्रतं व्रतमापेक्षत्वादिति । तथा खदारसंतोषवता स्वकलवादितरेण च स्वकलत्रवेण्याभ्यामन्यत्र 5 मनोवाकामैथुनं न कार्य न च कारणौयमिति, एवं यदा प्रतिपन्न व्रतं भवति, तदा परविवाहकरणतस्तत्कारणमर्थतो ऽनुष्ठितं भवति तद्वतौ च मन्यते “विवाह एवायं मया विधीयते न मेथुनं” इति ततो ब्रतमापेक्षत्वादतिचार
इति ॥ ननु परविवाहकरणे कन्याफललिप्साकारणमुन्नाम् । 10 तत्र किं मम्यग्दष्टिरसौ व्रतो, मिथ्यादृष्टिा । यदि
सम्यग्दष्टिः, तदा तम्य न मा संभवति, सम्यग्दष्टित्वादेव । अथ मियादृष्टिः, तदा मिथ्यादृष्टेर गुणव्रतानिर भवन्त्येवेति कथं मा परविवाहकरणलक्षणा तिचारकारणमिति । मत्यम् ।
केवलमव्युत्पन्नावस्थायां सापि रभवति । किं च। यथा 15 भद्रकस्य मिथ्यादृशोऽपि सन्मार्गप्रवेशनायाभिग्रहमात्रं दद
न्यपि गौतार्थाः, तथार्यसुहस्तौ रकस्य सर्वविरतिं दत्तवान्, इद च पर विवाहवर्जनं स्वापत्यव्यतिरिक्रम्वेव न्याय्यम् । पन्यथापरिणौता कन्या स्वच्छन्दचारिणौ स्यात्, ततश्च
सामनोपघातः स्यात् । विहितविवाहा तु - कृतव्रतबन्धवेन 20 न तथा स्यादिति । यच्चोतं "स्वापत्येवपि संख्या भिग्रहो
१ D omits सम्यम् ।
२ P D omit अगुण