________________
२६]
टतीयोऽध्यायः ।
द्वितीयभावना' लेवम् । अपरिहौतानामेवा वेश्यानां यदा ग्टहौतान्यमत्कभाटिकामभिगच्छति तदा परदारगमनजन्यदोषमभवात्कथंचित्परदारत्वाच्च भङ्गो वेश्यात्वाचाभङ्गो भङ्गाभग: इत्यतिचारः। अन्ये पुनरन्यथाः ।
परदारवज्जिणो पञ्च होन्ति तिमि ज मदार मंतुटे। दत्यौए तिमि पञ्च व भङ्गविगप्पे हिं नायब्वं ।।
इह भावना। परेणेवरकालं या परिरहोता वेश्या तहमनमतिचारः परदारवर्जिनः कथंचित्तस्याः परदारत्वात् । तथापरिग्रहौताया अनाथकुलाङ्गनाया एव यहमनं तम्यैवातिचारः, लोके परदारत्वेन तस्या रूढत्वात् । तत्का- 10 मुककल्पनया च परम्स भ देरभावेनापरदारत्वात्। शेषास्तुभयोरपि म्यः। तथाहि। स्वदारमंतोषिणः स्वकलत्रेऽपि तदितरम्य तु वेश्यास्वकल त्रयोरपि यदनगरतं तत्साक्षादप्रत्याख्यातमपि न विधेयम् । यतोऽसावत्यन्तपापभोक्तया ब्रह्मचर्य चिकीर्षुरपि यदा वेदोदयामहिष्णतया तद्विधातुं 15 न शक्नोति तदा यापनामात्रार्थ खदारमंतोषादि प्रतिपद्यते, मैथुनमात्रेणैव च यापनायाः संभवादनङ्गरतमर्थतः प्रत्या ख्यातमेव । एवं परविवाहतौबकामाभिलाषावपौति । अतः कथंचित्प्रत्याख्यातेषु प्रवृत्तेरतिचारता तेषाम् ॥ अन्ये त्वनङ्गक्रीडामेवं भावयन्ति । स हि निधुवनमेव व्रतविषय 20
१ B C omit एव ।