________________
१०६
धर्मविन्दुः सटौकः ।
[सू० २८
कुचकक्षोरुवदनादौनि, तेषु कौडा रमणमनङ्ग क्रौडा। अथवानङ्गः कामः, तस्य तेन वा क्रौडानङ्गक्रीडा स्खलिङ्गन निष्यन्न प्रयोजनम्याहार्येश्चर्मादिघटितप्रजननेोविदवाच्यदेशासे - वन मित्यर्थः। तथा कामे कामोदयजन्ममेयने । अथवा ; “ सूचनात्मत्र” इति न्यायात्कामेषु । तत्र कामौ शब्दरूपे
भोगा गन्धरमस्पर्णाः, तेषु तौवाभिलाषोऽत्यन्ततदध्यवमायि त्वम् । यतो वा जोव करणादिनानवर तसुरतसुखार्थ मदनमुद्दौपति, एतान् ममाचरन्नतिचरति चतुर्थाणव्रतमिति ॥
दह च द्वितीयत्तीयातिचारो खदारमंतोषिण एव 10 नेतरम्य, शेषास्तु द्वयोरपौति। एतदेव च सुत्रानुपाति ।
यदाह । “सदारमंतोसम्म इमे पञ्च अदयारा” इत्यादि । भावना चेयमत्र । भाटौप्रदानेनेवर कालखौकारेण स्व कलत्रौत्य वेश्यां भुनानम्य स्वकीयकल्पनया स्वदारत्वेन व्रतमा
पेक्षचित्तत्वान्न भङ्ग, अन्य कालपरिग्रहाच्च वस्तुतोऽखकलत्रत्वा15 ग्रङ्ग इति भङ्गाभङ्गरूपोऽतिचारः । अपरिग्टहोतागमनं त्वनाभोगादिनातिकमादिना वातिचारः । परदारवर्जिनो नैतावतिचारावित्वरकालपरिग्रहौतापरिग्टहौतयोर्वश्यात्वेनानाथकुलाङ्गनायास्त्वनाथतयैवापरदारत्वादिति। अपरे त्वाः ।
दत्वरपरिग्टहौतागमनं खदारसंतोषवतोऽतिचारः, अपरि20 ग्टहीतागमनं तु परदारवर्जिनः। तत्र प्रथमभावना पूर्ववत् ।
- - ---------
---------- ------
----------------- - . .
. ----
-
१ Comits.