________________
२६]]
टतीयोऽध्यायः ।
१८५
दयम्तु । यदा भाण्डागारद्रव्याणां विनिमयं कारयति, तदा राजोऽप्यतिचाराः म्युरिति ॥
अथ चतुर्थाणवतस्य स्खदारमंतोषलक्षणम्य परदारपरिहाररूपम्य चा तिचाराः ।
पर विवाहकरणेत्वर परियौतापरिग्रहीतागम-5 नानङ्गक्रौडातौवकामा भिलाषाः॥२८॥
दति ॥ इत्वरपरिग्टहौता चापरिग्टहीता चेत्वरपरिग्रहौतापरिग्यहोते, तयोर्गमने दूत्वरपरिग्रहौतापरिग्रहीतागमने। ततः पर विवाहकरणं चेत्वरपरिग्टहौतापरिग्टहीतागमने चानङ्गक्रीडा' च तीवकामाभिलाषश्चेति समासः । 10 दह परेषां स्वापत्यव्यतिरिकानां जनानां विवाहकरणं कन्याफल लिप्पया स्नेहसंबन्धादिना वा परिणयनविधानं परविवाहकरणम्। दूह च स्वापत्येष्वपि संख्याभिग्रहो न्याय्यः । तथेत्वर्ययन शोला भाटौप्रदानेन स्तोककालं परिगृहीतेन्वरपरिग्टहौता वेश्या। तथापरिसहोता वेश्येवा- 15 ग्टहौतान्यसत्कभाटेः कुलाङ्गना चानाथेति तयोर्गमनमासेवनमित्वरपरिग्रहौतापरिग्टहौतागमनम । तथाङ्गं देहावयवोऽपि मैशुनापेक्षया योनिमहनं ; तयतिरिकान्यनङ्गानि
१ ( गमनानङ्गक्रीडा। २ C omits. ३ B omits इत्वरपरिग्रहौता, C omits परिग्रहीतेत्वर ।