________________
.
2
धर्मविन्दः सटौकः।
[सू० २८
ततश्चौर्यकरणातभङ्गः “वाणिज्य मेव मया विधीयते न चौरिका" इत्यध्यवमायेन च व्रतानपेक्षत्वाभावाद्भङ्ग इति भगाभङ्गरूपोऽतिचारः ॥ विरुद्धराज्यातिक्रमम्तु यद्यपि स्वस्वामिनाननुज्ञातस्य परकटकादिप्रवेशस्य “मामौजौवादत्तं ; नित्थयरेणं तहेव य गुरूहिं" इत्यादत्तादानलक्षणयोगेन विरुद्धराज्यातिक्रमकारिणां च चौर्यदण्डयोगेना दत्तादानरूपत्वाद्भङ्ग एव, तथापि विरुद्धराज्यातिकमं कुर्वता मया वाणिज्यमेव कृतं न चौर्य ” इति भावना व्रतमापेक्ष
वालोके च "चौरोऽयं” इति व्यपदेशाभावादतिचारोऽय 10 मिति ॥ तथा होनाधिकमानोन्मानव्यवहारः पतिरूपक
व्यवहारश्च परव्यंमनेन परधनग्रहणरूपत्वाद्भङ्ग एव केवलं चात्रखननादिकमेव चौयं कूटला दिव्यवहारतत्प्रतिरूपकव्यवहारौ तु वणिक्कलैवेति स्खको यकन्द नया व्रतरक्षणो
द्यततयातिार दति। अथवा' स्तेनप्रयोगादयः पञ्चाप्यमी 15 व्यकचौर्यरूपैव केवलं महसाकारादिनातिक्रमव्यतिक्रमादिना
वा प्रकारेण विधीयमाना अतिचारतया व्यपदिश्यन्त इति । न चैते राजसेवकादौनां न संभवन्ति । तथाह्याद्ययोः म्पष्ट एव तेषां मंभवः । विरुद्धराज्यातिक मस्तु । यदा
मामान्तादिः स्वस्वामिनो वृत्तिमुपजीवति तद्विरुद्धस्य च 20 महायो भवति, तदा तस्यातिचारो भवति । कूटवला
१ Comits from अथवा down to इति । २ B omits तदा तस्यातिचारो भवति ।