________________
धर्मविन्दुः सटौकः ।
[सू० २७
भोगादिना भिधत्ते तदासले शभावेन ब्रतानपेक्षत्वाभावान व्रतस्य भङ्गः परोपघातहेतुत्वाच भङ्गः इति भङ्गाभङ्गरूपोऽतिचारः । यदा पुनम्तोत्रमने शादभ्याख्याति तदा भङ्गो व्रतनिरपेक्षत्वात् । श्राह च ।
महमाभकाणाई जाणन्तो जह करेज्ज तो भङ्गो । जद् पुण नाभोगाई हिन्तो तो होद अहयारो ॥
कूटले खकरण तु यद्यपि कायेन मृषावादं न करोमौत्य स्य न करोमि न कारयामौत्यस्य वा व्रतम्य भङ्ग एव व्रतान्तरे
तु न किञ्चन, तथापि महसाकारा दिनातिक्रमादिना वाति10 चारः । अथवा मृषावाद इति मृषाभणनं मया प्रत्याख्यातमिदं न पुनर्लखनमिति भावनया मुग्धबुद्धेव्रतमव्यपेक्षस्थातिचार इति । न्यामापहारे पुनर दत्तादानं माक्षादेव भवति मृषावादब्रतातिचारत्व चाम्य न त्वदीयं मम ममोपे किञ्चिद
पौत्यनाभोगादिनापहवानस्य स्थादिति ॥ 15 वदारमन्त्रभेदः पुनरनुवादरूपत्वेन सत्यत्वा द्यद्यपि नाति
चारो घटते तथापि मन्त्रितार्थप्रकाशनजनितलज्जादितः स्त्रदारादेमरणादिसंभवेन परमार्थतस्तस्यामत्यत्वात्कथंचिद्भङ्गरूपत्वादतिचार एवेति ॥
अथ बतौयस्य ।
20 स्तेनप्रयोगतदाहृतादानविरुद्धराज्यातिक्रमहौ
नाधिकमानोन्मानप्रतिरूपकव्यवहाराः॥८॥