________________
२०]
टतीयोऽध्यायः ।
10
इति ॥ मिथ्योपदेशश्च रहस्याभ्याख्यानं च कूटलेखक्रिया च न्यामापहारश्च स्वदारमन्त्रभेदश्चेति समामः ॥
तत्र मिथ्योपदेशो नामालोकवाद विषय उपदेशः । इदमेवं चैवं च बुहोत्यादिकममत्याभिधानशिक्षणम् ॥
रहस्याभ्याख्यानम् । रह एकान्तम्तत्रभवं रहस्यं रहो- 5 निमित्तं तच्च तदन्याख्यानं चेति समामः । एतदुकं भवति रहमि मन्त्रयमाणानवलोक्या भिधत्ते । एते हौदं चेदं च राजादिविरुद्धं मन्त्रयत इति ॥
कूटलेखस्यामद्भूतार्थसूचकाक्षरलेखनम्य करणं कूटलेखक्रिया ॥
न्यामापहार इति । न्यामः परग्टहे रूपकादेनिक्षेपस्तम्यापहारोऽपल्लापः ॥
स्वदारमन्त्रभेद इति । स्वदाराणामुपलक्षणार्थत्वा मित्रादौनां च मन्त्रस्य गुप्तभाषितम्य भेदो बहिःप्रकाशन मिति ।
अत्र च मिथ्योपदेशो यद्यपि मृषा न वादयामौत्यत्र व्रते 15 भङ्ग एव न वदामोति बतान्तरे तु न किञ्चन, तथापि महसाकारानाभोगाभ्यामतिकमव्यतिक्रमातिचारर्वा मृषावादे परप्रवर्तनं व्रतस्यातिचारोऽयम् । अथवा व्रतसंरक्षणबुड्या परवृत्तान्तकथनहारेण मृषोपदेशं यच्छतोऽतिचारोऽयं व्रतमव्यपेक्षत्वान्मषावादे परप्रवर्तनाच्च भनाभग्नरूपत्वातस्येति । 20 ननु रहस्याभ्याख्याममसदोषाभिधानरूपत्वेन प्रत्याख्यातत्वाना एव, न त्वतिचार इति । मत्यम् । किं तु यदा परोपघातकमना