________________
धर्मबिन्दुः सटोकः ।
[सू० २७
नामाधिक्यादित्येवं न बन्धादीनामविचारतेति ॥ पत्रोच्यते । मयं प्राणातिपात एव प्रत्याख्यातो न बन्धादयः ; केवलं ताप्रत्याख्यानेऽर्थतस्तेऽपि प्रत्याख्याता इव द्रष्टव्याः, तदपायत्वा
तेषाम् । न च बन्धादिकरणेऽपि व्रतमङ्गः, किं त्वविचार 5 एव । कथम् । दूह द्विविधं व्रतं, अन्तर्वृत्त्या बहिर्वृत्त्या च ।
तत्र मारयामौति विकल्याभावेन यदा कोपाद्यावेशात्परमाणप्रहाण मवगणयन् बन्धादौ प्रवर्तते न च प्राणघातो भवति, तदा दयावर्जिततया विरत्यनपेक्षप्रवृत्तत्वेनान्तवृत्त्या व्रतस्य
भङ्गः, प्राणिघाताभावाच्च बहिर्वृत्त्या पालनमिति देशस्य 10 भन्ननाद्देशस्यैव च पालनादतिचारव्यपदेशः प्रवर्तते । तदकम् ।
न मारयामौति कतव्रतस्य विनैव मृत्यु क दहातिचारः । निगद्यते यः कुपितो बधादौन करोत्यसौ स्थानियमानपेक्षः ॥१॥ मृत्योरभावानियमोऽस्ति तस्य कोपाद्दयाहौनतया तु भगः ।
देशस्य भङ्गादनुपालनाच पूज्या प्रतीचारमुदाहरन्ति ॥ २ ॥ 16 इति ॥ यच्चोकं “व्रतेयत्ता विशौर्यते” इति, तदयुक्त,
विशुद्धहिंसादिविरतिमनावे हि बन्धादौनामभाव एवेति । तदेवं बन्धादयोऽतिचारा एवेति । बन्धादिग्रहणस्य चोपलक्षणत्वान्मन्त्रतन्त्र प्रयोगादयोऽन्ये ऽप्येवमत्रातिचारतया दृश्यन्त इति ॥
अथ द्वितीयस्य
20 मिथ्योपदेशरहस्याभ्याख्यानकूटलेखक्रियान्यासापहारस्वदारमन्त्रभेदाः॥२७॥