________________
धर्मविन्दुः सटौकः ।
[सू० २६
वधः, छविच्छेदः, अतिभारारोपणं, अन्नपान निरोधश्चेत्यतिचाराः ॥ तत्र बन्धो रजदामनकादिना मंयमनं ; वध: कमादिभिर्हननं ; कविस्वतद्योगाच्छरौरमपि कविस्तस्य छेदो ऽमिपुत्रिकादिभिः पाटनं : तथातौव भारोऽतिभारः प्रभूतस्य 5 पूगफलादेर्गवादिपृष्ठादावारोपणं ; तथानपानयो जनोदकयोनिरोधो व्यवच्छेदोऽन्नपाननिरोधः। एते च क्रोधलोभादि कषायमलकलङ्कितान्तःकरणस्य प्राणिप्राणप्रहाणनिरपेक्षस्य सतो जन्तोर तिचारा भवन्ति, मापेक्षम्य तु बन्धादिककरणेऽपि
मापेक्षत्वान्नातिचारत्वमेषामिति ॥ 10 अत्र चायमावश्यकचर्याधुको विधिः । बन्धो द्विपदानां
चतुष्पदानां वा स्यात् । सोऽप्यायानर्थाय वा । तत्रानाय, तावनासौ विधात युज्यते । अर्थाय पुनरमौ विविधः स्यात् । सापेक्षो निरपेक्षश्च । तत्र निरपेक्षो नाम यन्निश्चलमत्यर्थ
बध्यते । सापेक्ष: पुनर्यद्दामग्रन्थिना यश्च बद्धः सन् शक्यते 18 प्रदौपनकादिषु विमोचयितं वा केतुं वा, एवं तावच्चतुष्पदानां
बन्धः । विपदानां पुनरेवम् । दासो वा दामौ वा चौरो वा पाठादिप्रमत्तपुत्रो वा यदि बध्यते तदा स विक्रमेणैव बन्धनौयो रक्षणीयश्च तथा यथाग्निभयादिषु न विनश्यति । तथा ते किल द्विपदचतुष्पदाः श्रावकेण संग्रहीतव्या येऽबद्धवा 20 एवामत इति ॥
वधोऽपि तथैव । नवरं निरपेक्षवधो निर्दयताडना, मापेक्षवधः पुनरेवमादित एव भौतषर्पदा श्रावकेण भवित