________________
२६]
टतीयोऽध्यायः ।
कथनमिति सूचव्याख्यानोकलक्षणैव । अन्यदृष्टौनां सर्वज्ञप्रणात - दर्शनव्यतिरिकानां शाक्यकपिलकणादाक्षपादादिप्रणौतमतवर्तिनां पाषण्डिनां प्रामासंस्तवावन्यदृष्टिप्रशंमासंस्तवौ । तत्र “पुण्यभाज एते” “सुनब्धमेषां जन्म” “दयालव एते" दत्यादिका प्रशंसा । मंस्तवचेह रुंवासजनितः परिचयो वमन 5 भोजनदानालापादिलक्षण: परिग्टह्यते न स्तवरूपः । तथा च लोके प्रतौत एव सं-पूर्वः स्तौतिः परिचयेऽस्तुतेषु प्रमभं भयेम्वित्यादाविवेति । ततः शङ्का च कासा च विचिकित्सा चान्यदृष्टिप्रशसासम्तवौ चेति समासः। किमित्याह “सम्यग्दष्टेः" सम्यग्दर्शनस्य "अतिचाराः" विराधनाप्रकारा: मंपद्यन्ते, 10 शुद्धतत्त्वश्रद्धानबाधाविधायित्वादिति ॥
तथा ।
व्रतशोलेषु पञ्च पञ्च यथाक्रमम् ॥ २५ ॥ इति ॥ ब्रतेवव्रतेषु शौलेषु च गुणवतशिचापदस्तक्षणेषु पञ्च पञ्च यथाक्रमं यथापरिपायतिचारा “भवन्ति" इति 15 मर्वत्रानुवर्तत इति ॥
तत्र प्रथमाणुव्रते । बन्धवधछविच्छेदातिभारारोपणानपाननिरोधाः॥
२६॥
इति ॥ स्थलप्राणातिपातविरतिलक्षणस्थाणवतस्य बन्धः, 20