________________
धर्मविन्दुः सटीकः ।
[मू० २२
ततश्च । एतदारोपणं दानं यथार्ह माकल्यवैकल्याभ्याम् ॥
२२॥ इति ॥ इहै तेषामणुव्रतादीनां प्राग कलक्षणे धर्माह 5 प्राणिनि यदारोपणमुक्रविधिनैव निक्षेपणम् । तत्किमित्याह "दानं" प्रागपन्यस्तमभिधीयते । कथमित्याह “माकल्यवैकल्यान्यां" साकल्येन समस्ताणुव्रतगणवतशिक्षापदाध्यारोपणालक्षणेन, वैकल्येन वाणवतादौनामन्यतमारोपणेनेति ॥ ___ एवं सम्यक्त्रमूलकेम्वणुव्रतादिषु ममारोपितेषु यत्करणीयं 10 तदाह ।
गृहौतेष्ट नतिचारपालनम् ॥ २० ॥ इति ॥ गृहोतेषु प्रतिपन्नेषु सम्यग्दर्शनादिषु गणोषु । किमित्याह " अतिचारपालनं" इति । अतिचारो विराधना
देशभङ्ग इत्येकोऽर्थः । अविद्यमानोऽतिचारो येषु तान्यनति15 चाराणि । तेषामनुपालन धरणं कार्यम् । अतिचारदोषोप
घातेन हि कुवातोपहतमस्यानामिव स्वफलप्रमाधनं प्रत्यममर्थत्वादमौषामित्यनतिचारपालनमित्युक्तम् ॥ प्रथातिचारानेवाह ।
शङ्काकालाविचिकित्सान्यष्टिप्रशंसासंस्तवाः 20 सम्यग्दष्टेरविचाराः ॥ २४॥
इति ॥ शङ्का काझा विचिकित्मा च । ज्ञानाद्याचार