________________
५०]
टतीयोऽध्यायः ।
तथा ।
उचितोपचारश्च ॥ १८॥ इति ॥ उचितो देवगुरुसाधर्मिकस्वजनदौनानाथादौनामुपचारार्हाणां यो यस्य योग्य उपचारो धपपुष्पवस्त्र विलेपमानादाना दिगौरवात्मकः । म च विधिरित्य नुवर्तत इति ॥5
प्रथाणवतादीन्येव क्रमेण दर्शयन्नाह । स्थूलप्राणातिपातादिभ्यो विरतिरणवतानि पञ्च ॥
दति ॥ प्राणातिपात: प्रमत्तयोगात्प्राणिव्यपरोपणरूपः । र च स्थूल: सूक्षश्च । तत्र सूक्ष्मः पृथिव्यादिविषयः स्थलथ 10 सौन्द्रियादिचमगोचरः । स्थलश्चामो प्राणातिपातश्चेति स्थलगाणातिपातः । श्रादिशब्दात्स्थूलमृषावादादत्तादानाब्रह्मपरिप्रहा: परिग्टह्यन्ते । ते च प्रायः प्रतीतरूपा श्व । ततम्तभ्यः थूल प्राणातिपातादिभ्यः पञ्चभ्यो महापातकेभ्यो विर तिर्विरमणम् । किमित्याह । माधुव्रतेभ्यः मकाशादणूनि लघूनि 15 तानि नियमरूपाण्यणव्रतानि । कियन्तीत्याह “पञ्च" इति पञ्चमंख्यानि पञ्चाणवतानौति बहुवचननिर्देशोऽपि यद्विरतरित्येकवचन निर्देश: म सर्वत्र विरतिमामान्यापेक्षयेति ॥ तथा ।
दिग्वतभोगोपभोगमानानर्थदण्डविरतयस्त्रीणि 20 गुणवतानि ॥२०॥
इति ॥ दिशो हनेकप्रकाराः शास्त्रे वर्णिताः । तत्र