________________
१६]
टतीयोऽध्यायः ।
८६
दव लावण्यगुणानां, उदाहरणमिव मर्वयोवस्तूनां, महानिधानमिव पुण्यरत्नानां, भूषणमिव खकुलमन्ततः, पादप दव सौकुमार्यवनलतायाः, ममभवत्सुमङ्गलाभिधाना मधर्मचारिणौ। तस्यामसौ निविडबद्धानुरागो जीवलोकोद्भवप्राज्यवैषयिकशर्ममागरोदरमध्यमग्नोऽनल्य कालमविवाहयां- b चकार । प्रस्तावे च समजनिषत तयोविशदसमाचारसमाचरणपवित्राः पुत्राः क्रमेण प्रियकर-क्षेमंकर- धनदेव-सोमदेव-पूर्णभद्र-मणिभद्रनामानः । षट ते च निमर्गत एव गजनविनयपरायणा: परमकल्याणप्रदानप्रवणपरिशुद्धत्रिवर्गबद्धवानुरागा अनुरागभरममाकृष्यमाणकौर्तिकामिनीबाढोपगूढाः 1) मकलमज्जनमन:संतोषकातुच्छममुच्छलहयादाक्षिणप्रायःप्राज्य - गणाकृतशरीराः शरीरमौन्दर्योत्कर्षतिरस्कृतमकर केतनलावण्यदर्पातिरेका वणिग्जनोचितव्यवहारमारतया पितरमतिदूरमतिक्रान्तकुटुम्ब चिन्ताभारमकार्षः ॥ अन्यदा च धारिणौ देव्यन्तःपुरान्तर्नरपतौ पटपटहप्रवादनप्रवृत्तेऽनेककरणभङ्ग- 15 मङ्गसुन्दरं राजहृदयानन्दातिरेकदायकं नृत्यविधिं व्यधात् । नतः मंतोषभरतरजितमना महीपतिः प्रियायै वरं प्रायछत् । मा चोवाच । “अद्यापि तवान्तिक एव वरस्तिष्ठतु प्रस्तावे याचिय्यते " इति । एवं च गच्छति काले ममाययावन्यदा कामुकलोकविलासोल्लाससाहाय्यकारौ कौमुदीदिवमः । 20 विज्ञाप्तच देव्या वसुन्धराधिपतिः । “देव क्रियतां वरेण प्रमादः । यथाद्य कर्पूरप्रतिभाशधरकरनिकरपरिपूरित