________________
धर्मविन्दुः सटीकः ।
[ मू० १६
श्रेष्ठिनः राजग्टहाद्यः पुत्राणां मोक्षो विमोचनं तदेव ज्ञातं दृष्टान्तस्तस्मात् । भावार्थश्च कथानकगम्यः । तच्चेदम् ॥
कथा ॥ ममस्ति सकलसुरसुन्दरीमनोहरविलासोपहासप्रदानप्रवणमौमन्तिनौजनकटातच्छटाक्षेपोपलक्ष्यमाणनिखिल-- 5 रामणीयकप्रदेशो देशो मगधाभिधानः । तत्र च तुषारगिरिशिखरधवलप्रासादमाला विमलकूटकोटिभिरकालेऽपि शरदभ्रलोलां कुर्वाणमिव बभूव वसन्तपुरं नाम नगरम । तस्य च पालयिता मेवावमरमरभमप्रणातनिखिलभूपालविमल
मौलिमुकुटकोटौविस्लममाणिक्यमयूखबाताभिरञ्जितक्रमकमन्न10 युगः, चण्डदोर्दण्डव्यापारितमण्डलानखण्डितारातिमत्तमातङ्ग
कुम्भस्थलगलितमुक्ताफलप्रकरप्रमाधिताशेषसंग्राममहीमण्डस्न: ममजायत जिता नामा नृपतिः । तस्य च मकलजननयनमनोहारिणौ पूर्वभवपरंपरोपार्जितपुण्यप्राग्भारनिर्मापितफल - मम्बन्धानुकारिणी विबुधवविलासावले पापहारिणी बभूव 15 प्रेयमौ धारिणौ। तया च मार्धमसौ महीपतिः प्रणताशेषचितिपतिर्दूरतोमिराकृतनिकृतिमनोहरपञ्चप्रकारभोगान् भुनानो महान्तमनेहसमभेषीत् । दूतश्च तचैव पुरे प्रचुरतरद्विपदचतुष्पदापदहिरण्यसुवर्णधनधान्यशङ्खशिस्लामुकाप्रवालपद्मराग
वैडर्यचन्द्रकान्तेन्द्रनौलमहानौलराजपट्टप्रभृतिप्रवरपदार्थपरिपूर्ण20 ममृद्धिममुपहमितश्रीकण्ठमखदोद्रेको दीनानाथान्धपङ्ग
प्रमुखप्राणिप्रणाशिताशेषशोकः समजनि ममुद्रदत्ताभिधानो निखिलवणिम्वर्गप्रधानो गुणगणगरिष्ठः श्रेष्ठौ । तस्य चाश्रय