________________
१६]
टतीयोऽध्यायः ।
CO
न कथयति गुरुः, तदाकथन उभयं यतिश्रावकधर्मलक्षणं न फलं यम्यामावुभयाफल प्राज्ञाभङ्गो भगवच्छासनविनाशनमत्यन्तदरन्तं जायत इति । भगवदाज्ञा चेयम् ।
श्रममविचिन्यात्मगतं तमाच्छ्रेयः मदोपदेष्टव्यम् ।
श्रात्मानं च परं च हि हितोपदेशानुग्रहाति ॥ १॥ इति ॥
नन मर्व मावद्ययोगप्रत्याख्यानाक्षमम्याण व्रतादिप्रतिपत्तो सावधांशप्रत्याख्यान प्रहाने कथमितरत्रांश नानुमतिदोषप्रमङ्गो गुरोरित्याशङ्कयाह ।
भगवदचनप्रामाण्यादपस्थितदाने दोषाभावः॥१५॥ 10
इति ॥ उपासकदशादौ हि भगवता स्वयमेवानन्दादिश्रमणोपाम कानामणव्रतादिप्रदानमनुष्ठितमिति श्रूयते । न च भगवतोऽपि तत्रानुमतिप्रमङ्ग इति प्रेय, भगवदनुष्ठानस्य मर्वाङ्ग सन्दरत्वेनैकान्ततो दोष विकलत्वादिति भगवतो वचनस्य प्रामाण्यादपस्थितस्य ग्रहौतमुद्यतम्य जन्तोरणव्रता दिप्रदाने 15 साक्षिमात्रभावमवलम्बमानस्य सावधांशा निरोधेनापि नानुमतिप्रमङ्गो गुरोः, प्रागेव तस्य स्वयमेव तत्र प्रात्तत्वादिति ॥ कुत एतदिति चेदच्यते ।
गृहपतिपुचमोक्ष ज्ञातात् ॥ १६ ॥ इति ॥ ग्रहपतेर्वक्ष्यमाणकथानकाभिधास्यमाननामधेयस्य 20