________________
धर्म विन्दुः सटौकः ।
[सू० ११
पत्तिरभ्यपगमम्तम्याममहिष्णुरक्षमः, तदा तस्य तत्कथनपूर्व स्वरूपभेदादिभिस्तेषामणुव्रतादौनां कथनं प्रकाशनं पूर्व प्रथमं यत्र तत्तथा । क्रियाविशेषणामेतत् । उपस्थितस्य
ग्रहौतुमभ्यद्यतम्य । किमित्याह “विधिना" वक्ष्यमाणेन 5 " अनुप्रतादिदानं ' कर्तव्य मिति ॥ अन्यथाप्रदाने दोषमाह ।
सहिष्णोः प्रयोगेऽन्तरायः ॥ १२ ॥ इति ॥ महिष्णोरुत्तमधर्मप्रतिपत्तिसमर्थम्य प्रयोगेऽणप्रतादिप्रदानव्यापारेणान्तरायचारित्रप्रतिपत्तेः कृतो गुरुणा 10 भवति । म च भवान्तर प्रात्मनश्चारित्रदर्लभत्वनिमित्तमिति ॥ अत्रैवोपचयमाह ।
अनुमतिश्चेतरच ॥३॥ इति ॥ अनुमतिरनुज्ञादोषः । चकारी दूषणान्तरसमुच्चये । दूतरचाणवतादिप्रतिपत्तौ प्रत्याख्यातमावद्याशाद्यो15 ऽन्योऽप्रत्याख्यातः सावद्यां शस्तत्रोत्पद्यते । तथा च गुरोर्यावन्नौवं
मर्वथा मावधपरिहारप्रतिज्ञाया मनाग्मालिन्यं स्यादिति तत्कथनपूर्वकमित्युक्तम् ॥
अथैतड्यतिरेकदोषमाह ।
पकघन उभयाफल आज्ञाभङ्गः ॥ १४ ॥ 20 इति ॥ यद्युत्तमधर्मप्रतिपत्त्यमाहिष्णोरणवतादिलक्षणं धर्म