________________
२९
टतीयोऽध्यायः ।
खौणो निब्वायडयामणो ब्व छारपिहिय ब्व उवमन्ता । दरविज्याप्रविहाडियजनणोवम्मा स्वोवसमा ॥ विघाटित इतौतमततो विप्रकोर्ण इति ॥
कौदृशमित्याह । प्रशमसंवेगनिर्वेदानुकम्पास्तिक्या भिव्यक्तिलक्षणं । तत् ॥ १० ॥
इति ॥ प्रामः स्वभावत एव क्रोधादिकरकषाय विषविकारकटु फलावलोकनेन वा तन्निरोधः । मंवेगो निर्वाणाभिलाषः । निर्वेदो भवादद्विजनम् । अनुकम्पा दःखितमत्त्वविषया कृपा । श्रास्तिक्यं “तदेव मत्यं यज्जिनः प्रवेदितं" 10 इति प्रतिपत्तिलक्षणम् । ततः प्रशममंवेगनिर्वदानुकम्पास्तिक्यानामभिव्यकिरून्मौलनं लक्षणं स्वरूपमत्ताख्यापकं यस्य तत्तथा तदिति सम्यग्दर्शनम् ॥
एवं सम्यग्दर्शनवौ यद्गुरुणा विधेयं तदाह । उत्तमधर्मप्रतिपत्त्यसहिष्णोस्तत्कथनपूर्वमुपस्थि- 15 तस्य विधिनाणुव्रतादिदानम् ॥ ११ ॥
इति ॥ यह भव्यम्य भवभोरोर्द्धर्मग्रहणोद्यममवलम्बमानस्य गुरुणा प्रथमं क्षमामार्दवादियतिधर्मः मप्रपञ्चमुपवर्ण्य, प्रदातुमुपस्थानीयस्तस्यैव सर्वकर्मरोगविरेचकत्वाद्यदासावद्यापि विषयसुखपिपामादिभिरुत्तमस्य क्षमामार्दवादेर्यतिधर्मस्य प्रति- 20