________________
८४
धर्म विन्दुः सटौकः ।
[सू० -
10
मति मम्यग्दर्शने न्याय्यमणुव्रतादौनां ग्रहणं नान्यथा ॥८॥
इति ॥ मति विद्यमाने मम्यग्दर्शने मन्यक्कलक्षणे न्याय्यमुपपन्नमणव्रतादौनामणुव्रतगुणवतशिक्षाप्रतानां ग्रहणमभ्युप5 गमः । न नैवान्यथा मम्यग्दर्शनेऽमति, निष्फलत्वप्रसङ्गात् । यथोकम् ।
मम्यानौवोषरक्षेत्र निक्षिप्तानि कदाचन । न व्रतानि प्ररोहन्ति जौवे मिथ्यात्ववामिते ॥ १ ॥ मयमा नियमा: सर्व नाश्यन्तेऽनेन पावनाः ।
वयकालानलेनेव पादपाः फल शालिनः ॥ २ ॥ इति ॥ मम्यग्दर्शनमेव यथा स्यात्तथाह ।
जिनवचनश्रवणादेः कर्मक्षयोपशमादितः सम्यग्दर्शनम् ॥ ६॥
इति ॥ जिनवचनश्रवणं प्रतीतिरूपमेव । प्रादिशब्दा15 तथाभव्यत्वपरिपाका दितो जौववौर्यविशेषलक्षणो निमर्गा ग्टह्यते । ततो जिनवचनश्रवणादेः मकाशाद्यः कर्मक्षयोपशमादिः कर्मणो ज्ञानावर णदर्शनावरणमिथ्यात्वमोहादेः आयोपशमोपशमक्षयलक्षणो गुणस्तस्मात् । सम्यग्दर्शनं तत्त्वश्रद्धान
लक्षणं विपर्ययव्यावृत्तिकार्यमदभिनिवेशशून्यं शुद्धवस्तुप्रज्ञाप20 मानुगतं निवृत्ततौबसंक्तशामुलष्टबन्धाभाववच्छभात्मपरिणामरूपं
समुज्जम्भते । कर्मक्षयादिरूपं चेत्यमवसे यम् ।