________________
२१.
धर्मबिन्दुः सटोकः ।
[सू० ३२
इति ॥ पुनर्दितौयस्तौयादिवारं यज्जन्मादौनां जन्मजरामरणप्रभृतौनामनर्थानामभाव प्रात्यन्तिकोच्छेदः ॥
अत्र हेतुः ।
बोजाभावतोऽयम् ॥ ३२॥ 5 इति ॥ बौजस्यानन्तरमेव वक्ष्यमाणस्याभावादयं पुनर्जन्माधभाव इति ॥ बौजमेव व्याचष्टे ।
कर्मविपाकस्तत् ॥ ३३ ॥ इति ॥ कर्मणां ज्ञानावरणादौनां विपाक उदयस्तत्पन10 जन्मादिबोजमिति ।
न च वक्रव्यम् एषोऽपि निर्वाणगतो जौवः सकर्मा भविष्यति इत्याह ॥
अकर्मा चासौ ॥ ३४ ॥ इति ॥ अकर्मा च कर्मविकलश्चासौ निर्वाणशरण जौवः । 16 भवतु नामाकर्मा तथापि पुनर्जन्माद्यस्य भविष्यतीत्याह ॥
तहत एव तद्रहः ॥ ३५ ॥ इति ॥ तद्वत एव कर्मवत एव तहहः पुनर्जन्मादिलाभः ।
ननु क्रियमाणत्वेन कर्मण आदिमत्त्वप्रसङ्गेन कथं सर्वकालं कर्मवत एव तवह इत्याशंक्याह ।
१ BR omit तद् ; C omits the Sutra.