SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ २१. धर्मबिन्दुः सटोकः । [सू० ३२ इति ॥ पुनर्दितौयस्तौयादिवारं यज्जन्मादौनां जन्मजरामरणप्रभृतौनामनर्थानामभाव प्रात्यन्तिकोच्छेदः ॥ अत्र हेतुः । बोजाभावतोऽयम् ॥ ३२॥ 5 इति ॥ बौजस्यानन्तरमेव वक्ष्यमाणस्याभावादयं पुनर्जन्माधभाव इति ॥ बौजमेव व्याचष्टे । कर्मविपाकस्तत् ॥ ३३ ॥ इति ॥ कर्मणां ज्ञानावरणादौनां विपाक उदयस्तत्पन10 जन्मादिबोजमिति । न च वक्रव्यम् एषोऽपि निर्वाणगतो जौवः सकर्मा भविष्यति इत्याह ॥ अकर्मा चासौ ॥ ३४ ॥ इति ॥ अकर्मा च कर्मविकलश्चासौ निर्वाणशरण जौवः । 16 भवतु नामाकर्मा तथापि पुनर्जन्माद्यस्य भविष्यतीत्याह ॥ तहत एव तद्रहः ॥ ३५ ॥ इति ॥ तद्वत एव कर्मवत एव तहहः पुनर्जन्मादिलाभः । ननु क्रियमाणत्वेन कर्मण आदिमत्त्वप्रसङ्गेन कथं सर्वकालं कर्मवत एव तवह इत्याशंक्याह । १ BR omit तद् ; C omits the Sutra.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy