________________
टतीयोऽध्यायः ।
धर्मग्रहणं हि सत्पतिपत्तिमविमलभावकरणम् ॥ ५ ॥
इति ॥ धर्मयहणमुक्कलक्षणम् । हिर्यस्मात् । समितिपत्तिमदृढ शक्तिपलोचनादिना शुद्धाभ्युपगमवत् । किमित्याह " विमलभावकरणं" खफलप्रसाधनावन्ध्यपरिणामनिमित्तं संपद्यत इत्येवमस्य ग्रहणविधिर्वकुमुपक्रम्यत इति ॥
तदेव कथं संपद्यत इत्याह ।
तच्च प्रायो जिनवचनतो विधिना ॥६॥ इति ॥ तच्च तत्पुनः सत्प्रतिपत्तिमद्धर्मग्रहणम् । प्रायो बाहुल्येन मरुदेव्यादौ क्वचिदन्यथापि संभवात् । जिनवचनतो वीतरागराद्धान्ताद्यो विधिर्वक्ष्यमाणस्तेन संपद्यत इति ॥ 10
एवं मति यत्संजायते तदाह ।
. इतिप्रदानफलवत्ता ॥७॥ इति ॥ इत्येवं सत्प्रतिपत्तिमतो विधिमा धर्मग्रहणस्य विमलभावनिबन्धनतायां सत्याम् । प्रदानस्य वितरणस्य धर्मगोचरस्य गुरुणा क्रियमाणस्य । शिष्यफलवत्ता शिष्यानु- 15 ग्रहरूपफलयुक्तत्वमुपपद्यते । अन्यथोषरवसुन्धराबीजवपनमिव निष्फलमेव स्यादिति ॥
प्राविशेषतो धी ग्राह्यतयोकस्तत्र च प्रायोऽभ्यम्तश्रावकधी यतिधर्मयोग्यो भवतीति ग्रहस्थधर्मग्रहणविधिमेवादौ विभणिषुरिदमाह।