________________
धर्मविन्दुः सटौकः ।
[मू० २
इत्यादिवचनाद्धर्मापादेयभावं ज्ञात्वावगम्य । संजातेच्छो लवचिकीर्षापरिणामः । अत्र धर्म । दृढमतिसूक्ष्माभोगेन । स्वशाकि स्वमामीमालोच्य विमृश्य ग्रहणे वक्ष्यमाणयोगवन्दनादिशद्धिविधिना प्रतिपत्तावस्यैव धर्मस्य । मंप्रवर्तते 5 मम्यक्प्रवृत्तिमाधत्ते । अदृढालोचने यथाशक्रिधर्मग्रहणप्रवृत्तौ भङ्गमंभवेन प्रत्यतानर्थभाव इति दृढग्रहणं कृतमिति ॥
ननु किमर्थमस्यैव धर्मग्रहणसंप्रवृत्तिर्भण्यत इत्याह ।
योग्यो ह्येवंविधः प्रोक्तो जिनैः परहितोद्यतैः । फलसाधनभावेन नातोऽन्यः परमार्थतः॥३॥
10 इति ॥ योग्योऽही भव्य इति । हिर्यस्मात् । एवं विध.
मद्धर्मश्रवणादित्यादि ग्रन्थोनविशेषणयुक्तः पुमान् धर्मप्रतिपत्ते: प्रोत.। कैरित्याह "जिनैः” अर्हद्भिः “परहितोद्यतैः” मकलजौवलोककुशलाधानधनैः। केन कारणेतेत्याह “फलमाधन
भावेन" योग्यस्यैव धर्मयह गाफलं प्रति माधनभावोपपत्तेः 15 व्यतिरेकमाह "न" नैव "श्रतः" धर्मग्रहीतः “अन्यः" पूर्वश्लोकदयोकविशेषणविकलः “परमार्थतः " तत्त्ववृत्त्या योग्य इति ॥
इति सहर्मग्रहणाई उक्तः। सांप्रतं तत्पदानविधिमनुवर्णयिष्यामः ॥ ४ ॥
रति ॥ ननु धर्म खचित्तपरिशयधौनः, तत्किमस्यैवं20 ग्रहणेनेत्यालाह।