________________
तृतीयोऽध्यायः ।
व्याख्यातो द्वितीयोऽध्यायः । अथ तौय प्रारभ्यते । तस्य चेदमादिसूचम् ।
सहर्मश्रवणादेवं नरो विगतकल्मषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः॥ १ ॥ इति ॥ सद्धर्मश्रवणात्पारमार्थिकधर्माकर्णनात् । एवमुक- 5 रौत्या । नरः पुमान् । विगतकल्मषो व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमोहादिमासिन्यः मन्नत एव ज्ञाततत्त्वः करकमलतलकलितनिम्तल स्थलामलमुक्ताफलवच्छास्त्रलोचनबलेनालोकितमकलजौवादिवम्तवादः । तथा महच्छुद्धश्रद्धानोन्मौल - नेन प्रशम्यं सत्त्वं पराक्रमो यस्य स तथा । परं प्रकृष्टं संवेग 10 मुक्कलक्षणमागतोऽवतीर्ण: सन् ॥
किं करोतीत्याह । धर्मोपादेयतां ज्ञात्वा संजालेच्छोऽत्र भावतः । दृढं स्वशक्तिमालाच्य ग्रहणे संप्रवर्तते ॥२॥ इति ॥ धर्मापादेयतां ___ एक एव सुद्धमी मृतमप्यनुयाति यः ।
शरीरेण समं नाशं मर्वमन्यन गच्छति ॥
15