________________
धर्म विन्दुः सटौकः ।
मू० २
इत्यादिवचनाद्धमापादेयभावं ज्ञात्वावगम्य । संजातेच्छो लब्धचिकीर्षापरिणामः । अत्र धर्म। दृढमतिसूक्ष्माभोगेन । स्वशाकि स्वमामीमालोच्य विमृश्य ग्रहणे वक्ष्यमाणयोगवन्दनादिशुद्धिविधिना प्रतिपत्तावस्यैव धर्मस्य । मंप्रवर्तते 5 सम्यक्प्रवृत्तिमाधत्ते। अदृढालोचने यथाशतिधर्मग्रहणप्रवृत्तौ भङ्गमंभवेन प्रत्युतानर्थभाव इति दृढग्रहणं कृतमिति ॥
ननु किमर्थमस्यैव धर्मग्रहणमंप्रवृत्तिर्भण्यत इत्याह । योग्यो ह्येवंविधः प्रोक्तो जिनैः परहितोद्यतैः ।
फलसाधनभावेन नातोऽन्यः परमार्थतः ॥३॥ 10 इति ॥ योग्योऽही भव्य इति । हिर्यस्मात् । एवं विधः
मद्धर्मश्रवणादित्यादिग्रन्थोकविशोषणयुक्तः पुमान् धर्मप्रतिपत्ते: प्रोक्र.। कैरित्याह "जिनैः” अर्हद्भिः “परहितोद्यतैः” मकल्लजौवलोककुशलाधानधनैः। केन कारणेतेत्याह “फलमाधनभावेन" योग्यम्यैव धर्मग्रहणा फलं प्रति माधनभावोपपत्तेः । 1 व्यतिरेकमाह “न” नैव "अतः" धर्मग्रहीतुः “अन्यः” पूर्वनोकद्वयोनविशेषणविकलः “ परमार्थतः ” तत्त्ववृत्त्या योग्य इति ॥
इति सद्धर्मग्रहणाई उक्तः। सांप्रतं तत्पदानविधिमनुवर्णयिष्यामः ॥ ४ ॥
दति ॥ ननु धर्म स्खचित्तपरिशुद्यधौनः, तत्किमस्यैवं20 ग्रहणेनेत्याशङ्कयाह।