________________
२१८
धर्मबिन्दुः सटीकः।
[सू० ४५
इति ॥ तत्र वचनोपयोगे सति । हिर्यस्मात् । अचिन्त्येन चिन्तयितुमशक्यप्रभावेण चिन्तामणिना मणिविशेषेण कल्पस्य तुल्यस्य भगवतः पारगतस्य बहुमानगर्ने प्रौतिसारं स्मरणमनुष्यानं जायते ।
कथमित्याह ।
5
भगवतैवमुक्तमित्याराधनायोगात्॥ ४५ ॥ इति ॥ भगवताहता। एवं क्रियमाणप्रकारेण । उक्त निरूपितं प्रत्युपेक्षणादि इत्यनेन रूपेण । श्राराधनायोगादनुकूलभावजननेनेति ॥
एवं सति यत्मिद्धं तदाह ।
10
एवं च प्रायो भगवत एव चेतसि समवस्थानम् ॥ ४६॥
इति ॥ एवं चैतस्मिंश्च बहुमानगर्भ भगवत्स्मरणे सति । प्रायो बाहुल्येन भगवत एव चेतसि समवस्थानं निवेशनम् । 15 प्रायोग्रहणं च क्रियाकाले क्रियायामेव चित्तावस्थानं विधेयम् अन्यथा तक्रियाया द्रव्यत्वप्रसङ्गादिति सूचनार्थमिति ॥
ननु तदुक्रकरणत्किं नाम सिध्यतीत्याह ।
तदाज्ञाराधनाच्च तद्भक्तिरेव ॥ ४७॥
इति ॥ तस्य भगवत प्राज्ञाराधनात्पनस्तद्भक्तिरेव भग20 वद्भक्तिरेवेति ॥