________________
२१२
धर्मबिन्दुः सटीकः ।
[सू. २४
एतदपि कुत इत्याह ।
स्वस्वभावोत्कर्षात् ॥२४॥ इति ॥ स्वस्थानौपाधिकत्वेन निजस्य खभावस्थात्मतत्त्वस्य उत्कर्षावृद्धेः । चारित्रिो हि जीवस्य छद्मस्थतया 5 क्वचिदर्थ नाभोगेऽपि गौतमादिमहामुनौनामिव तथाविधात्यन्तिकबाधककर्माभावेन खस्वभावः सम्यग्दर्शनादिरूपो नापकर्षे प्रतिपद्यत इति ॥
अयमपि कुत इत्याह ।
मार्गानुसारित्वात् ॥२५॥ 10 इति ॥ मार्गस्य सम्यग्दर्शनादेर्मुक्रिपथस्यानुवर्तनात् ।
तदपि ।
___ तथारुचिस्वभावत्वात् ॥ २६ ॥ इति ॥ तथा तत्प्रकारा मार्गानुरूपत्वेन या रुचिः श्रद्धा तद्रूपत्वात् ॥ 16 एतदपि ।
श्रवणादौ प्रतिपत्तेः॥२७॥ इति ॥ स्वयमेव शास्त्रश्रवणे। श्रादिशब्दादन्येन वा प्रेरणायां कृतायाम् । प्रतिपत्तेः अनाभोगेन विहितं मयेदमसुन्दरमनुष्ठानं इत्यङ्गौकरणात् ॥