________________
धर्मबिन्दुः सटीकः। [सू०१८सम्यग्दर्शनादेराराधनानिष्पादनात् । उचितानुष्ठाने हि प्रारधे नियमाद्रनत्रयाराधक उदयो विवेको विजृम्भत इत्येतत्प्रधानं कर्मचयकारणमिति ॥
अत्रैव व्यतिरेकमाह। 5 अननुष्ठानमन्यदकामनिर्जराङ्गमुक्तविपर्ययात्॥
१८॥ दति ॥ अननुष्ठानमनुष्ठानमेव न भवति। अन्यविलक्षणमुचितानुष्ठानात् । तर्हि कौदृशं तदित्याह अकामनिर्जराङ्गम्
अकामस्य निरभिलाषस्य तथाविधवलौवर्दादेरिव या निर्जरा 10 कर्मक्षपणा तस्या अङ्गं निमित्तं न तु मुक्रिफलाया निर्जरायाः ।
कुत इत्याह उक्तविपर्ययात् उदग्र विवेकाभावेन रत्नत्रयाराधनाभावादिति ॥ एतदेव भावयन्नाह ।
निर्वाणफलमत्र तत्त्वतोऽनुष्ठानम् ॥१६॥ 15 इति ॥ निर्वाणफलं मुक्तिकार्यम् अत्र जिनवचने
तत्त्वतः परमार्थवृत्त्यानुषङ्गतः स्वर्गादिफलभावेऽपि अनुष्ठानं सम्यग्दर्शनाचाराधनारूपम् । प्रोच्यत इति ॥ यदि नामैवं ततोऽपि किमित्याह ।
___ न चासदभिनिवेशवत्तत् ॥२०॥ 20 इति ॥ न च नैवासुन्दरायच्युतम् तन्निर्वाणफल
मनुष्ठानम् । असदभिनिवेशो हि निष्ठुरेऽप्यनुष्ठाने मोक्षफलं