SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १७] षष्ठोऽध्यायः। २०४ लवणधर्मव्यापारवृद्धः। प्रायोपवेशनवत्प्रायोपवेशनमनशनं तत् पर्यन्तकालकरणीयानशनक्रियातुल्य इत्यर्थः । श्रेयान् अतिप्रशस्यः। निरपेक्षयतिधर्मो जिनकल्पादिरूपः कल्पादिग्रन्थप्रसिद्धस्वरूपो वर्तत इति ॥ तथा । तत्कल्पस्य च परं परार्थलब्धिविकलस्य ॥१५॥ इति ॥ तत्कल्पस्य निरपेक्षयतिधर्मप्रतिपत्तिसमर्थपुरुषविशेषतुल्यस्यान्यस्थापि । चशब्दः समुच्चये। परं केवलं परार्थलब्धिविकस्लस्य तथाविधान्तरायादिकर्मपारतन्यदोषात्परार्थलब्ध्या साधुशिष्यनिष्यादनादिसामर्थ्यलक्षणया विकलस्य श्रेया- 10 निरपेक्षयतिधर्मः इत्यनुवर्तते ॥ अत्र हेतमाह। उचितानुष्ठानं हि प्रधानं कर्मक्षयकारणम् ॥ १६॥ इति ॥ उचितानुष्ठानम्। हिर्यस्मात् । प्रधानमुत्कृष्टं कर्मचयकारणमिति ॥ एतदपि कुत इत्याह । 15 उदयविवेकभावाद्रत्नत्रयाराधनात् ॥१७॥ इति ॥ उदग्रस्योत्कटस्थ विवेकस्य विधेयाविधेयवस्तुविभागविज्ञानलक्षणस्य भावात्मकाशात् । किमित्याह रत्नत्रयस्य 9 B omits the commentary on this sūtra.
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy