________________
धर्मविन्दुः सटौकः । [सू०१४सामर्थ्य सद्दौर्याचारासेवनेन तथा प्रमादजयाय सम्यगुचितसमय आज्ञाप्रामाण्यतस्तथैव योगटवेः प्रायोपवेशनवच्छ्यान्निरपेक्षयतिधर्मः ॥१४॥
इति ॥ मवादिपूर्वधरस्य तु यथोदितगुणस्थापि तत्र 5 कल्याणाशयस्य इत्यादिसूत्रनिरूपितगुणस्य किं' पुनस्तदन्य
गुणस्येत्यपिशब्दार्थः । साधुशिष्यनिष्पत्तावाचार्योपाध्यायप्रवर्तकस्थविरगणावच्छेदकलक्षणपदपञ्चकयोग्यतया साधूनां शिष्याणां निष्पत्तौ सत्याम्। साध्यान्तराभावतः साध्यान्तरस्य निर
पेक्षधर्मापेक्षया श्राचारपरिपालनादिरूपस्याभावतोऽभवनेन । 10 मति विद्यमाने कायादिसामर्थ्य प्राद्यसंहननत्रययुक्रतया वज्र
कुड्यसमानधतितया च महति कायमनसोः समर्थभावे सति । सरौर्याचारासेवनेन सतो विषयप्रवृत्ततया सुन्दरस्य वौर्याचारस्य सामर्थ्यागोपनलक्षणस्य निषेवणेन । तथा प्रमादजयाय तथा
तेन निरपेक्षयतिधर्मप्रतिपत्तिप्रकारेण यः प्रमादस्य निद्रादे15 जयोऽभिवः तदर्थम् । सम्यक् शास्त्रोकनौत्या तपःसत्त्वसूत्रैकत्वबललक्षणाभिः पञ्चभिस्तुलनाभिरात्मानं तोलयित्वा। उचितसमये तिथिवारनक्षत्रयोगलनशद्धिलक्षणे । श्राज्ञाप्रामाण्यत आज्ञेवात्रार्थ प्रमाणमिति परिणामात् । तथैव प्रतिपित्सितनिरपेक्षयतिधर्मानुरूपतयैव योगद्धेः सम्यग्दर्शनज्ञानचारित्र
१ The passage from किं down to ऽभवनेन (l. 9) is given by B and C this form किं पुनस्तदन्यनिर्जराङ्गमुक्त विपर्ययादिति। अननुष्ठानमननुष्ठानमेव न भवति । अन्यविलक्षणमन्तितानुष्ठानात्तर्हि कीदृशं तदित्याह। अभवनेन ।