________________
२०६
धर्मबिन्दुः सटौकः ।
[सू. ८
गच्छे चिय निम्माश्रो आ पुव्वा दस भवे असंपुषा । नवमस्म तयवत्थू होई जहम्रो सुयाभिगमो ॥ १ ॥ इति वचनादवसीयते ॥
एषोऽपि किमर्थमित्याह । __ परार्थसंपादनोपपत्तेः ॥८॥
इति ॥ परार्थस्य परोपकारलक्षणस्य संपादनं करणं तदपपत्तेः। स हि दशपूर्वधरस्तीर्थोपष्टम्भलक्षणं परार्थ संपादयितुं यस्मादुपपद्यत इति ॥ यदि मामैवं ततोऽपि किमित्याह ।
तस्यैव च गरुत्वात् ॥१॥ इति ॥ तस्य परार्थसंपादनस्य । एव च इत्यवधारणे । गुरुत्वात्सर्वधर्मानुष्ठानेभ्य उत्तमत्वात् ॥
10
एतदपि कथमित्याह ।
सर्वथा दुःखमोक्षणात् ॥ १० ॥ 16 इति ॥ सर्वथा सर्वैः प्रकारैः स्वस्थ परेषां चेत्यर्थः ।
दुःखानां शारौरमानसरूपाणं मोचनात् ॥
तथा ।
संतानप्रहत्तेः ॥ ११ ॥ इति ॥ परार्थसंपादनासंतानस्य शिष्यप्रशिष्यादिप्रवाह20 रूपस्य प्रवृत्तेः ॥