SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ २०६ धर्मबिन्दुः सटौकः । [सू. ८ गच्छे चिय निम्माश्रो आ पुव्वा दस भवे असंपुषा । नवमस्म तयवत्थू होई जहम्रो सुयाभिगमो ॥ १ ॥ इति वचनादवसीयते ॥ एषोऽपि किमर्थमित्याह । __ परार्थसंपादनोपपत्तेः ॥८॥ इति ॥ परार्थस्य परोपकारलक्षणस्य संपादनं करणं तदपपत्तेः। स हि दशपूर्वधरस्तीर्थोपष्टम्भलक्षणं परार्थ संपादयितुं यस्मादुपपद्यत इति ॥ यदि मामैवं ततोऽपि किमित्याह । तस्यैव च गरुत्वात् ॥१॥ इति ॥ तस्य परार्थसंपादनस्य । एव च इत्यवधारणे । गुरुत्वात्सर्वधर्मानुष्ठानेभ्य उत्तमत्वात् ॥ 10 एतदपि कथमित्याह । सर्वथा दुःखमोक्षणात् ॥ १० ॥ 16 इति ॥ सर्वथा सर्वैः प्रकारैः स्वस्थ परेषां चेत्यर्थः । दुःखानां शारौरमानसरूपाणं मोचनात् ॥ तथा । संतानप्रहत्तेः ॥ ११ ॥ इति ॥ परार्थसंपादनासंतानस्य शिष्यप्रशिष्यादिप्रवाह20 रूपस्य प्रवृत्तेः ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy