________________
१८८
धर्मबिन्दुः सटोकः ।
[सू० ५६
तथा ।
परकृतबिलवासः ॥ ५६ ॥ इति ॥ परैरात्मव्यतिरिक्तः कृते खार्थमेव निष्पादिते बिल व बिले संस्करणोयतयोपाश्रये वासः ॥
तथा ।
अवग्रहशुद्धिः ॥ ५७ ॥ इति ॥ अवग्रहाणं देवेन्द्रराजग्रहपतिशय्यातरसाधर्मिकाभाव्यभूभागलक्षणानां शुद्धिस्तदनुज्ञया परिभोगलक्षणा कार्या ॥
तथा । 10
मासादिकल्पः ॥५८॥ इति ॥ मासः प्रतीतरूप एव। श्रादिशब्दाचतुर्मासौ ग्राह्यते । ततो मासकल्पश्चतुर्मासीकल्पश्च कार्यः ॥
यदा तु दुर्भिक्षनितिपतिविग्रहजवाबलक्षयादिभिर्निमित्तैः क्षेत्रविभागेन मासादिकल्पः कर्तुं न पार्यते तदा किं कर्तव्य15 मित्याह ।
एकचैव तक्रिया ॥५६॥ इति॥ एकस्मिन्नेव मासकल्पादियोग्यक्षेत्रे वसत्यन्तरविभागेन वौथ्यन्तरविभागेन च सर्वथा निरवकाशतायां संस्तारकभूमि
परिवर्तन तकिया मासादिकल्पक्रियेति । अत एव पद्यते । 20 संथारपरावत्तं अभिग्गहं चेव चित्तरूवं तु । एत्तो चरित्तिो दह विहारपडिमाइसं करेन्ति ॥ १ ॥
१ D adds क्षेत्र।