________________
६२
पञ्चमोऽध्यायः।
सर्वचाममत्वम् ॥ ६० ॥ इति ॥ सर्वत्र पौठफलकादौ नित्यवासोपयोगिन्यन्यस्मिंश्चाममत्वमममौकार इति ॥
तथा ।
निदानपरिहारः ॥ ६१ ॥ इति ॥ नितरां दीयते लूयते सम्यग्दर्शनप्रपञ्चबहुलमूलजालो ज्ञानादिविषयविशद्धविनयविधिसमुद्धरस्कन्धो विहितावदानदानादिभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसंपत्तिप्रसूनाकीर्णोऽनभ्यणे कृतनिखिलव्यसन- 10 व्याकुलशिवालयशर्मफलोल्वणो धर्मकल्पतरूरनेन सुराद्याशंसनपरिणामपरशनेति निदानं तस्य परिहारः अत्यन्तदारुणपरिणामत्वात्तस्य । यथोकम् ।
यः पालयित्वा चरणं विशुद्धं
करोति भोगादिनिदानमज्ञः । हा वर्धयित्वा फलदानदक्षं
स नन्दनं भस्मयते वराकः ॥ १ ॥ इति
15
तर्हि किं कर्तव्यमित्याह ।
विहितमिति प्रत्तिः ॥१२॥ इति ॥ विहितं कर्तव्यतया भगवता निरूपितमेतदित्येवं 20 सर्वत्र धर्मकार्य प्रवृत्तिः ॥