SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ६२ पञ्चमोऽध्यायः। सर्वचाममत्वम् ॥ ६० ॥ इति ॥ सर्वत्र पौठफलकादौ नित्यवासोपयोगिन्यन्यस्मिंश्चाममत्वमममौकार इति ॥ तथा । निदानपरिहारः ॥ ६१ ॥ इति ॥ नितरां दीयते लूयते सम्यग्दर्शनप्रपञ्चबहुलमूलजालो ज्ञानादिविषयविशद्धविनयविधिसमुद्धरस्कन्धो विहितावदानदानादिभेदशाखोपशाखाखचितो निरतिशयसुरनरभवप्रभवसुखसंपत्तिप्रसूनाकीर्णोऽनभ्यणे कृतनिखिलव्यसन- 10 व्याकुलशिवालयशर्मफलोल्वणो धर्मकल्पतरूरनेन सुराद्याशंसनपरिणामपरशनेति निदानं तस्य परिहारः अत्यन्तदारुणपरिणामत्वात्तस्य । यथोकम् । यः पालयित्वा चरणं विशुद्धं करोति भोगादिनिदानमज्ञः । हा वर्धयित्वा फलदानदक्षं स नन्दनं भस्मयते वराकः ॥ १ ॥ इति 15 तर्हि किं कर्तव्यमित्याह । विहितमिति प्रत्तिः ॥१२॥ इति ॥ विहितं कर्तव्यतया भगवता निरूपितमेतदित्येवं 20 सर्वत्र धर्मकार्य प्रवृत्तिः ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy