________________
५५]
पञ्चमोऽध्यायः ।
तथा ।
तत्त्वाभिनिवेशः ॥ ५२॥ इति ॥ तत्त्वे सम्यग्दर्शनज्ञानचारित्रानुसारिणि क्रियाकलापेऽभिनिवेशः शक्यकोटिमागते कर्तुमत्यन्तादरपरता । अन्यथा तु मनःप्रतिबन्ध एव कार्यः ॥
10
तथा।
युक्तोपधिधारणा ॥ ५३॥ इति ॥ युक्रस्य शास्त्रप्रसिद्धप्रमाणसमन्वितस्य लोकपरिवादाविषयस्य स्वपरयो रागानुत्पादकस्योपधेर्वस्त्रपात्रादिलक्षणस्य धारणोपभोगः। उपलक्षणत्वात्परिभोगश्च ग्टह्यते । 10 यथोकम् ।
धारणया उवभोगो परिहरणा होइ परिभोगो ॥
तथा ।
मू त्यागः ॥ ५४॥ इति ॥ मूळया अभिष्वङ्गस्य सर्वत्र बाह्येऽर्थेऽभ्यन्तरे च 15 शरीरबलादौ वर्जनम् ॥
तथा।
अप्रतिबनविहरणम् ॥ ५५ ॥ इति ॥ अप्रतिबद्धेन देशयामकुलादावमूर्छितेन विहरणं विहारः कार्यः ॥
20