SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ५५] पञ्चमोऽध्यायः । तथा । तत्त्वाभिनिवेशः ॥ ५२॥ इति ॥ तत्त्वे सम्यग्दर्शनज्ञानचारित्रानुसारिणि क्रियाकलापेऽभिनिवेशः शक्यकोटिमागते कर्तुमत्यन्तादरपरता । अन्यथा तु मनःप्रतिबन्ध एव कार्यः ॥ 10 तथा। युक्तोपधिधारणा ॥ ५३॥ इति ॥ युक्रस्य शास्त्रप्रसिद्धप्रमाणसमन्वितस्य लोकपरिवादाविषयस्य स्वपरयो रागानुत्पादकस्योपधेर्वस्त्रपात्रादिलक्षणस्य धारणोपभोगः। उपलक्षणत्वात्परिभोगश्च ग्टह्यते । 10 यथोकम् । धारणया उवभोगो परिहरणा होइ परिभोगो ॥ तथा । मू त्यागः ॥ ५४॥ इति ॥ मूळया अभिष्वङ्गस्य सर्वत्र बाह्येऽर्थेऽभ्यन्तरे च 15 शरीरबलादौ वर्जनम् ॥ तथा। अप्रतिबनविहरणम् ॥ ५५ ॥ इति ॥ अप्रतिबद्धेन देशयामकुलादावमूर्छितेन विहरणं विहारः कार्यः ॥ 20
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy