________________
पञ्चमोऽध्यायः ।
यथा । धिग् ब्राह्मणोर्धवाभावे या जीवन्ति मृता दुव । धन्याः शूद्रौर्जनान्याः पतिलक्षेऽप्यनिन्दिताः ॥ १ ॥ कुलं चौलुक्यबहमानादि। तत्कथा ।
अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । । विशन्यनौ मृते पत्यौ याः प्रेमरहिता अपि ॥ २ ॥ रूपं शरीराकारः। तत्कथा ।
अहो अन्ध्रपुरीणां रूपं जगति वर्ण्यते ।
यत्र यूनां दशो लना न मन्यन्ते परिश्रमम् ॥ ३ ॥ नेपथ्यं वस्त्रादिवेषग्रहः । तत्कथा ।
10 धिमारौरौदीच्या बहुवस्त्राच्छादिताङ्गलतिकत्वात् ।
यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ ४ ॥ तस्याः स्त्रोकथायाः परिहार इति ॥
निषद्यानुपवेशनम् ॥ ४५ ॥ इति ॥ निषद्यायां स्त्रौनिवेशस्थाने पट्टपौठादौ मुहत 15 यावत्स्त्रौषत्थितास्वप्यनुपवेशनं कार्य सद्यैव स्त्रीनिषद्योपवेशने माधोस्तच्छरीरसंयोगसंक्रान्तोष्णस्पर्शवशेन मनोविश्रोतसिकाहोषसंभवात् ॥
इन्द्रियाप्रयोगः ॥ ४६ ॥ इति ॥ इन्द्रियाणं चक्षुरादौनां कथंचिद्विषयभावापन्नेष्वपि 20 गुह्योरवदनकक्षास्तनादिषु स्त्रीशरीरावयवेवप्रयोगोऽव्यापारणं कार्य पुनस्तनिरीक्षणाद्यर्थ न यत्नः कार्यः ॥