SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ पञ्चमोऽध्यायः । यथा । धिग् ब्राह्मणोर्धवाभावे या जीवन्ति मृता दुव । धन्याः शूद्रौर्जनान्याः पतिलक्षेऽप्यनिन्दिताः ॥ १ ॥ कुलं चौलुक्यबहमानादि। तत्कथा । अहो चौलुक्यपुत्रीणां साहसं जगतोऽधिकम् । । विशन्यनौ मृते पत्यौ याः प्रेमरहिता अपि ॥ २ ॥ रूपं शरीराकारः। तत्कथा । अहो अन्ध्रपुरीणां रूपं जगति वर्ण्यते । यत्र यूनां दशो लना न मन्यन्ते परिश्रमम् ॥ ३ ॥ नेपथ्यं वस्त्रादिवेषग्रहः । तत्कथा । 10 धिमारौरौदीच्या बहुवस्त्राच्छादिताङ्गलतिकत्वात् । यद्यौवनं न यूनां चक्षुर्मोदाय भवति सदा ॥ ४ ॥ तस्याः स्त्रोकथायाः परिहार इति ॥ निषद्यानुपवेशनम् ॥ ४५ ॥ इति ॥ निषद्यायां स्त्रौनिवेशस्थाने पट्टपौठादौ मुहत 15 यावत्स्त्रौषत्थितास्वप्यनुपवेशनं कार्य सद्यैव स्त्रीनिषद्योपवेशने माधोस्तच्छरीरसंयोगसंक्रान्तोष्णस्पर्शवशेन मनोविश्रोतसिकाहोषसंभवात् ॥ इन्द्रियाप्रयोगः ॥ ४६ ॥ इति ॥ इन्द्रियाणं चक्षुरादौनां कथंचिद्विषयभावापन्नेष्वपि 20 गुह्योरवदनकक्षास्तनादिषु स्त्रीशरीरावयवेवप्रयोगोऽव्यापारणं कार्य पुनस्तनिरीक्षणाद्यर्थ न यत्नः कार्यः ॥
SR No.010753
Book TitleDharmabindu
Original Sutra AuthorN/A
AuthorLuigi Suali, Chintaharan Chakravarti
PublisherRoyal Asiatic Society
Publication Year1940
Total Pages207
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy