________________
१८४
धर्मबिन्दुः सटौकः।
[सू० ४२
ततो दत्तावशिष्टस्यानादेः
धर्मायोपभोगः ॥ ४२ ॥ इति। धर्माय धर्माधारशरीरसंधारणबारेण धर्मार्थमेव च । न पुनः रौरवर्णबलाद्यर्थमपि । उपभोग उपजौवनम् । 5 तथा चार्षम् ।
वेयणवेथावच्चे इरियट्ठाए य संजमट्ठाए । तह पाणवत्तियाए छठें पुण धम्मचिन्ताए ॥ १ ॥
तथा ।
विविक्तवसतिसेवा ॥ ४३ ॥ 10 इति । विविकायाः स्त्रीपशुपण्डकविवर्जिताया
वसतेराश्रयस्य सेवा परिभोगो विधेयः । अविविकायां हि वसतौ वतिनां ब्रह्मचर्यव्रतविलोपप्रसङ्ग इति। अत एव ब्रह्मचर्यव्रतपरिपालनायतच्छेषगुप्तौरभिधात स्त्रीकथापरिहारः इत्यादि विभूषापरिवर्जनम् इतिपर्यन्तं सूत्राष्टकमाह ।
15
15 तत्र ।
स्त्रोकथापरिहारः॥ ४४ ॥ इति ॥ स्त्रीणां कथा स्त्रोकथा। सा च चतुर्विधा जातिकुलरूपनेपथ्यभेदात् । तत्र जातिर्बाह्मणादिका' तत्कथा ।
१ B C omit the whole sentence.