________________
१२
धर्मबिन्दुः सटीकः ।
[सू० ३४
उचितेऽनुज्ञापना ॥ ३४ ॥ इति ॥ उचितेऽनुचितविलक्षणे पिण्डादौ । अनुज्ञापमानुजानतोऽनुमन्यमानस्य स्वयमेव गुरोर्द्रव्यस्वामिनो वा प्रयोजनम् । यथा अनुजानौत यूयं मम ग्रहौतमेतत् इति 5 अन्यथादत्तादानप्रसङ्गात् ॥
ततः ।
निमित्तोपयोगः ॥ ३५ ॥ इति ॥ निमित्त उचिताहारादेग्रहीतुमभिलषितस्य शड्यशद्धिसूचके शकुनेर साधुजनप्रसिद्धे । प्रवृत्ते सतीति 10 गम्यते । उपयोगः श्राभोगः कार्यः । अत्र च
निमित्ताशुद्धौ चैत्यवन्दनादिकुशलक्रियापूर्वकं निमित्तान्तरमन्वेषणीयम् । एवं यदि चौवारानिमित्तशुद्धिर्न स्यात् तदा तद्दिने न तेन किंचिद्वाह्यं यदि परमन्यानौतं भोक्रव्यमिति ॥
15 निमित्तशुद्धावपि ।
___ अयोग्येऽग्रहणम् ॥ ३६॥ इति ॥ अयोग्य उपकाराकारकत्वेनानुचिते पिण्डादावग्रहणमनुपादानं कार्यमिति ॥
20
तथा ।
अन्ययोग्यस्य ग्रहः ॥ ३७॥ १ P adds तथा। २ A B D add उपयोगकरणे।